________________
श्राद्धप्रति० सूत्रम्
॥ १७९॥
Jain Educatio
को न्वासां भविता वरः १ ॥ ११ ॥ नैमित्तिकोऽपि निमित्तनिपुणः प्रवभाण तान् । मा स्म चिन्तातुरा भूवन्, भवन्तोऽल्पमपीह भोः ? ॥ १२ ॥ युष्माकमेकगोत्राणां गोत्रदेव्येव भक्तितः । तुष्टा शिष्टावतंसं द्राग, वरं सङ्गमयिष्यति ॥ १३ ॥ श्रुत्वेति ते तपः पूजादिभिः खां गोत्रदेवताम् । तोषयामासुरानन्दं, पोषयामासुरात्मनः ॥ १४ ॥ तयाऽपि तुष्टया स्पष्टमादिष्टमिति तान् प्रति । विज्ञदैवज्ञ निर्दिष्टशिष्टलग्नदिनोपरि ॥ १५ ॥ | समग्रामपि सामग्रीमव्यग्रीभूय भूयसा । कुरुतोपक्रमेणाशु, तद्विवाहोत्सवाय भोः ! ॥ १६ ॥ युग्मम् ॥ प्राप्तायां लग्नवेलायां, हेलयाऽपि मया स्यात् । वरः सुरसुरूपश्रीः, कुतोऽप्यानेष्यते द्रुतम् ॥१७॥ इति गोत्रसुरी| वाक्यहृष्टाश्चक्रुस्तथैव ते । तुष्टदेवतयाऽऽदिष्टे, कः सन्देग्धि विदग्धधीः १ ॥ १८ ॥ इदानीं च मुदानीताः, पितृभि| मणिमण्डपे । कन्या अष्टापि निर्माप्य, स्नानभूषादिकक्रियाः ॥ १९ ॥ सुवासिन्यः प्रीतिरसैरुल्लासिन्यः सम - न्ततः । गायन्त्यः सन्ति तत्रोचैरुत्कल्लोलैरुलूलुभिः ॥ २० ॥ प्रत्यासन्नाऽभवल्लग्नवेलाऽपि न पुनर्वरः । प्रादुरासीत् पुरस्तात्तु, न जाने किं भविष्यति ? ॥ २१ ॥ विना वरमहो ! चित्रमुद्राहः कोऽप्ययं नवः । इत्युचैर्विस्मयन्ते स्म नरास्तत्र सुरा अपि ||२२|| तदेतत्कौतुकालोककृते त्वरयत प्रभो ।। प्रभुमाहातुमेवास्मि, समायातः समुत्सुकः ॥ २३ ॥ द्रष्टव्यमथ भोक्तव्यमपूर्वं प्राप्य किञ्चन । स्मरेत् प्रभुमभीष्टं वा न यः स सुजनः कथम् ? | ॥ २४ ॥ निशम्येत्युत्पपाताशु, यक्षः खे खभुजिष्ययुक् । तत्पुरं प्रति पन्थानं, कुमारस्येव दर्शयन् ॥ २५ ॥ तच्च यक्षोक्तमुत्कर्णमाकण्र्योच्चैर्गुणाकरः । ध्यातवानित्यहो ? धन्यः, कस्तासां भविता वरः ? ।। २६ ।। तादृशा
ational
For Private & Personal Use Only
३० गाथायां अतिथिसंविभागुणाक
रगुणधर
वृत्तं
९६-१२१
॥ १७९॥
w.jainelibrary.org