________________
खगृहं यदि । खदैवयोगात्कथमप्यर्जिष्यामि कियद्धनम् ॥ ९६॥ विचिन्त्यैवं स्वदैवं स, परीक्षितुमनीर्घ्यहृत् । यतीव शून्ये तत्रैव, स्थितवांस्तां निशीथिनीम् ॥९७॥ इतश्च कश्चित्तत्रास्ति, यक्षराट् निकटे वटे । यक्षो भुजिष्योऽमुष्यकः, कुतोऽप्यागात्तदोत्सुकः ॥९८॥ कोऽयं दिवो विद्युदिवावातारीदिति विस्मिते । स्थिते गुणाकरे गुप्तं, स स्वं खामिनमित्यवक ॥ ९९ ॥ इतोऽस्ति योजनशतात्परतः श्रीपुरं पुरम् । द्विधाऽपि कापि यत्राभूच्छाया कोटिध्वजवजैः॥ १०० ॥ अष्टौ मुख्या महेभ्यानां, महेभ्याः सन्ति तत्र च । विश्वाधारतयाऽऽख्याता, | दिग्गजेन्द्रा इवापरे ॥१॥ धनाकरो धनपतिर्धनधर्मा धनेश्वरः । धनसारो धनगुरुर्धनाढ्यो धनसागरः ॥२॥ इति तथ्याभिधानानां, प्रधानानां नरेशितुः । प्रागजातामात्रपुत्राणां, पुत्र्येकैका क्रमादभूत् ॥ ३ ॥ गुणावली गुणवती, सुगुणा गुणमालिनी । गुणमाला गुणलता, गुणश्रीगुणसुन्दरी ॥४॥ अष्टदिकस्त्रैणसौभाग्य-14 | सारैरिव विनिर्मिताः । अष्टावपीष्टाः पित्रोस्ताः, प्राणेभ्योऽप्यधिकं पुनः ॥५॥ अष्टदिग्वर्तिनां यूनां, संमोहनलता इव । चतुःषष्टिकलाठ्यास्ताः, क्रमाद्यौवनमासदन ॥ ६॥ तासां समानवयसां, समानमनसां सदा । समानगुणशीलानां, समानरूपसम्पदाम् ॥७॥ बिभ्रतीनां परप्रीतेरैकात्म्यमिव शैशवात् । इति प्रतिज्ञा तुल्यैवाभूद्वियोगभिया मिथः ॥ ८॥ युग्मम् ॥ शीतांशुरिव ताराणामेक एव बरोऽस्तु नः । विश्वविश्वप्रश-19 स्यश्च, सोऽपि कोऽपि हि नापरः॥९॥ गृहवासः कारावासः, स्वेष्टयोगं विना स किम् ? । उच्छिष्टान्नं | च रूक्षं च, कः सुधीर्भोक्तुमिच्छति ? ॥१०॥ ततस्तजनकास्तादृग्वरप्रास्यै कृतादराः । नैमित्तिकमित्यपृच्छन् ,
Jain Educat
onal
For Private Personal Use Only
M
w
.jainelibrary.org
Tal