________________
श्राद्धप्र- ति-सूत्रम् |
॥१७८॥
भूयाशु, मित्रस्याज्ञातमेव सः। भृत्वा पण्यैरनोराजिं, मनोऽपि च मनोरथैः ॥ ८१॥ चचाल प्रीतिवाचालश्च-11
|३०गाथालयनचलामपि । श्रियोऽर्जयितुमत्युत्कः, काऽपीाऽहो? सुहृद्यपि ॥ ८२॥ युग्मम् ॥ सायं श्रुत्वा खमि- या अतित्रस्य, चलनं मेलनं सकृत् । इच्छंस्तमन्वगाद्वत्सं, गौरिव द्राग गुणाकरः ॥ ८३ ॥ न विमृश्यमतिप्रेम्णीत्येका-थिसंविभा. क्येव पुराहहिः । स क्रामन्नतिचक्राम, वर्त्म यावजवात्कियत् ॥८॥ तावत्तमोऽभूहुर्मित्रदौर्मनस्यमिव स्फुटम् । गे गुणाकतदाऽभ्यायान्तमध्वन्यमेकं सोऽपृच्छदुत्सुकः॥८५॥ युग्मम् ॥ कियहरं गतः सार्थः, पान्थ ! पान्थोऽप्यथाऽ- रगुणधर ब्रवीत् । इयत्कालेनातिदूरं, यातः सार्थः कथं मिलेत् ? ॥ ८६॥ तत्पश्चादेव वलनं, साम्प्रतं साम्प्रतं तव । वृत्तं असखा न प्रदोषे हि, प्रदोषे संमुखे ब्रजेत् ॥ ८७॥ इत्युक्त्वा स पुरं प्राप, कुमारोऽपि व्यचिन्तयत् । आः ६५-९५ किं मे दुहृद इव, सुहृदेदं न्यवेदि न? ॥८८॥ किं मया काप्ययं दून:, किंवा व्युदाहितः परैः। किं वाऽन्तः कृत्रिमप्रेमा, यद्वा मामप्यसासहिः॥ ८९॥ किमनल्पैर्विकल्पैर्वा, ध्रुवं देशान्तराप्तितः । असौ कुशलकोटीरः, कोटीरप्यर्जिता श्रियः॥९०॥ कथङ्कारं पुनरहं, करिष्ये द्रविणार्जनम् । विना नीवी न वाणिज्यं, नीवी नैव च कापि मे ॥ ९१ ॥ द्रव्यार्जने पितुर्नीव्या, भवेद्भुक्तिः पितृश्रियः ।न युक्तश्च तथा मे तु, तत्त्यागैकाग्रचेतसः ॥ ९२॥ खीकारः परनीव्यास्तु, पराभवपदं परम् । वित्ताय यः परचित्तावर्जी धिक्तं नराधमम् ॥१३॥ तावदेव
॥१७८॥ पुमान् श्लाघ्यस्तावदेव गुणाश्रयः। नैव यावत्परमुखं, प्रेक्षते स्वात्मनः कृते ॥ ९४ ॥ अनर्जित्वा श्रियः स्वेष्टा, अकृत्वा पात्रसाच ताः। अहृत्वा चान्यदैन्यानि, कथं च स्यां गुणाकरः ॥ ९५ ॥ इतस्तदैव तद् यास्याम्यवश्यं
IAtional
Jan Educa
For Private Personal Use Only
How.jainelibrary.org