________________
श्राद्धप्र
ति० सूत्रम् ॥ ७ ॥
|हणार्थं श्री आर्यरक्षितप्रयुक्तमायेव, यतः - "अमाय्येव हि भावेन, माय्येव तु भवेत् कचित् । पश्येत्खपरयोर्यत्र, | सानुबन्धं हितोदयम् ॥ १॥" अप्रशस्तो लोभो धनधान्यादौ मूर्छा, यतः - "वंचर मित्तकलत्तं नाविक्खड़ पिअरमाइ सयणे अ । मारेई बंधवेवि हु पुरिसो जो होइ धणलुद्धो ॥ १॥" प्रशस्तश्च ज्ञानदर्शन चारित्र विनय वैयावृत्यशिष्य| सङ्ग्रहादौ नानाश्रुतार्थसंग्राहकोमा खातिवाचकादिवत्, चतुष्कषायप्रतिभेदादि पञ्चत्रिंशगाथायां वक्ष्यते, योगे| ष्वप्यप्रशस्तं मन आर्त्तरौद्रध्यानयोः प्रशस्तं तु धर्मशुक्लध्यानयोर्वागप्रशस्ता चौरोऽयं जारोऽयमित्यादिपापमयी प्रशस्ता तु धर्ममयी देवगुरुगुणवर्णनादौ कायोऽप्रशस्तो विषयद्यूताद्यासेवाकृत् प्रशस्तस्तु धर्मकृत्योद्युक्तः, तथा रागेण कामरागस्नेह रागदृष्टिरागाणामन्यतरेण, तत्र कामरागः स्यादौ श्रीजम्बूजीवस्य भ्रातृदाक्षिण्यात्तत्रतस्य भवदेवस्येवार्द्धमण्डितखवध्वां स्नेहरागः स्वजनधनादौ बोटिकमतप्रवर्त्तकशिवभूताविव भगिन्युत्तरायाः दृष्टौ | शाक्यादिकुदर्शने रागो दृष्टिरागः, स च सतामपि दुष्परित्यागः, प्रभावतीदेवकृच्छ्रबोधिततापसभक्तोदायननृपस्येव, तथा चाहुः श्रीहेमाचार्या :- "कामरागस्नेहरा गावी पत्कर निवारणौ । दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ॥१॥" तथा द्वेषेण-अप्रीतिरूपेण गोष्ठामा हिलादिवत्, वाशब्दौ विकल्पार्थी, रागद्वेषावपि प्रशस्तावप्रशस्तौ च तत्राप्रशस्तो रागः ख्यादौ प्रशस्तोऽर्हदादौ श्रीगौतमादेरिव, उक्तञ्च - "अरिहंतेसु अ रागो रागो साहस | बंभयारीसु । एस पसत्धो रागो अज सरागाण साहूणं ॥ १ ॥ " द्वेषोऽप्रशस्तो द्विषदादौ प्रशस्तो दुष्कर्मप्रमादादौ तत्क्षयार्थीद्यतश्रीवीरादेवि, रागद्वेषयोश्च कषायेष्वन्तर्भावेऽपि पृथगुपादानं विशेषतोऽनर्थहेतुत्वाद्भृशं दुर्ज
Jain Educationtional
For Private & Personal Use Only
कषाया
दीनां प्रश
स्तेतरते
गाथा ४
॥ ७ ॥
jainelibrary.org