________________
मानिष्टताहेतुः, यतः-"नासह जाया आजन्मनिर्वाहो मञ्युबमा तेजखिनः सुखमस
॥१॥” अशलालजते दोसा ताहिजणा सुप्तानां त्याग-/
खण्डशः कृतः, द्वितीयस्त्वचपलः सुचिरं तथैव स्थितस्तावद्यावत्तौ बहु स्थित्वा श्रान्तौ गतौ, ततः स दिगवलोकं कृत्वोत्प्लुत्य सद्यो हदे प्राप्तःसुखी जातः, पञ्चाङ्गगोपककूर्मवत् पञ्चेन्द्रियगोप्ता सुखी स्यादित्याद्युपनयः, तथा कषायेषु क्रोधोऽप्रशस्तकलहादौ यत:-"दूमेइ जणं तावेइ निअतणुं नेइ दुग्गइं धिद्धि । कोवो जलणो व जए कमणत्थं जन पावेइ ?॥१॥" प्रशस्तश्च दुर्विनीतपरिजनशिक्षायां यथा श्रीकालिकसूरेः प्रमत्तशिष्याणां सुप्तानां त्यागरूपः तेतलिसुतमन्निबोधार्थपोटिलादेवदर्शितनृपक्रोधवद्वा, यत:-"लालिजंते दोसा ताडिजंते गुणा बहू हुंति । गयवसभतुरंगाण व तो होज सुसिक्खपरिवारो ॥१॥” अप्रशस्तो मानो नमनाहेष्वपि गुर्वादिष्वनम्रता सानिष्टताहेतुः, यतः-"नासेइ सुअंविणयं च दूसए हणइ धम्मकामत्थे । गबगिरिसिंगलग्गो नरो न रोएइ पिउणोवि ॥१॥"प्रशस्तस्तु सत्प्रतिज्ञाया आजन्मनिर्वाहो मत्र्यदयन निर्यापनार्थकारितयतिवेषवण्ठादिवत्, यतः-"लजां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजखिनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥" आपत्वदीनवृत्तिता च हरिश्चन्द्रादेरिव, यतः-"विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्याः सुहृदपि न याच्यः | कृशधनः, सतां केनोद्दिष्टं विषममसिधारानतमिदम् ? ॥१॥” अप्रशस्ता माया याव्यादिकाङ्कया परवञ्चना
वणिजामिन्द्रजालिकादीनां वा, प्रशस्ता तु व्याधानां मृगापलपने व्याधिमतां कटुकौषधादिपाने दीक्षोपस्थितस्य |विनकरपित्रादीनां पुरः कुस्खनो मया दृष्टोऽल्पायुष्कसूचक इत्यादिका खपरहितहेतुः खपितुः सम्यग्यत्याचारग्र
पणोवि ॥१॥"नाइ सुअंविण
Educat
i onal
For Private & Personal Use Only
Jw.jainelibrary.org
श्रा.प्र.सू. २