________________
श्राद्धप्र
ति०सूत्रम्
॥ ६॥
Jain Education
प्रशस्तं यदहत्पूजायां कुसुमकुङ्कुमकर्पूरादीनां सुगन्धितेतरपरीक्षायां गुरुग्लानादीनां च पथ्यौषधादौ साधूनां च संसक्तभक्त पानजिज्ञासायामुपयुज्यते अप्रशस्तं तु सुगन्धदुर्गन्धयो रागद्वेषकृत्, जिह्वेन्द्रियं प्रशस्तं यत्प| श्वविधे स्वाध्याये देवगुरुस्तुतिपरानुशिष्ट्यादौ गुर्वादिभक्त्या भक्तपानपरीक्षादौ चोपयोगि अप्रशस्तं रूपादि| चतुर्विधविकथापापशास्त्रपरतस्यादौ रक्तद्विष्टतयेष्टानिष्टाहारादौ च यद् व्याप्रियते, स्पर्शनेन्द्रियं प्रशस्तं यज्जिनस्नपनादौ गुरुग्लानादिवैयावृत्त्ये चोपयोगवत् अप्रशस्तं तु ख्याद्यालिङ्गनादौ व्यापारवत्, एकैकमपि चेन्द्रियं । | मृगादेरिवेह प्रेत्य च महाऽनर्थहेतुः किं पुनः समुदितानि तानि उक्तञ्च - "कुरङ्गमातङ्गपतङ्गभृंगा, मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यात् ?, यः सेवते पञ्चभिरेव पञ्च ॥ १॥" मनोनिग्रह भावनायामपि"इंदिअधुत्ताण अहो तिलतुसमित्तंपि देसु मा पसरं । अह दिनो तो नीओ जत्थ खणो कोडिवरिससमो ॥१॥" इन्द्रियोपरि ज्ञाताधर्मकथाङ्गसूत्रोक्तः कूर्मदृष्टान्तः, तथा च तद्गाथे- "विसएस इंदिआई रुभंता रागदोसानि - | म्मुक्का । पावन्ति निसुहं कुम्मुव मयंगदह सुक्खं ॥ १ ॥ अवरे उ अणत्थपरंपराउ पावंति पावकम्मवसा । संसारसागरगया गोमाउअगसिअ कुम्मु ॥ २ ॥ " यथा वाणारस्यां गङ्गायां मृदङ्गतीरहदे गुप्तेन्द्रियागुतेन्द्रियौ कुम वसतः, तौ स्थलचारिकीटकाद्यामिषार्थिनी बहिर्निर्गतौ दुष्टशृगालाभ्यां दृष्टौ भीतौ चतुष्पदीं ग्रीवां च करोटिमध्ये सङ्गोप्य निश्चेष्टौ निर्जीवाविव स्थितौ, जम्बुकाभ्यामसकृल्लोलनोत्पातनाधः पातनपादद्यातादिभिरपि | किञ्चिद्विप्रकर्त्तुमशक्ताभ्यां किञ्चिद्दूरे गत्वा रहः स्थितम् अगुप्तेन्द्रियश्चापल्यादेकं पादं याबद्वीवां कर्षस्ताभ्यां
For Private & Personal Use Only
गाथा ४
॥ ६ ॥
jainelibrary.org