________________
ॐ अर्हम् श्रीश्राद्धप्रतिक्रमणसूत्रस्य विषयानुक्रमणिका.
पत्राङ्काः
पत्राङ्का
विषयाः
अथ प्रथमः सम्यक्त्वाधिकारः | श्रावकसामायिकेऽपि स्थापनासिद्धिः सामायिके रजोहरणमुखवत्रिकाग्रहणं प्रागीर्यापथिकाप्रतिक्रमणसिद्धिः पञ्चदश सिद्धभेदाः गाथा १ आचार्यादीनां स्वरूपं श्रावकशब्दान्वर्थः प्रतिक्रमणान्वर्थः
Mrr mmm
विषयाः अतिक्रमादिस्वरूपं गाथा २ आरम्भपरिग्रहप्रतिक्रमणं गाथे ३-४ इन्द्रियकषायाप्राशस्त्यप्रतिक्रमणं श्रवणादीनां प्रशस्ततानिरूपणं कूर्मदृष्टान्त इन्द्रियसंवरासंवरयोः क्रोधादीनां प्रशस्तताऽपि गाथा ५ अभियोगाः षट् .... सम्यक्त्वस्वरूपफलादि गाथा ६
४
४
JainEducation
.inna
For Private
Personel Use Only