SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रे ॥ ४ ॥ विषयाः सम्यक्त्वे जयविजयकथा ( श्लोकाः ४७२) सम्यक्त्वप्राप्तिवर्णनम् पुञ्जत्रयकरणं पुनः सम्यक्त्वप्राप्तौ अपूर्वकरणादेः करणाकरणे सम्यक्त्वभेदाः तत्स्थितिआकर्षगुणस्थानान्तरोपयोगलच्धिचिन्ता औपशमिकादीनाश्रित्य कारकादिखरूपं द्रव्यादयो निसर्गादयश्च भेदाः **** Bone Jain Education International .... शङ्कादीनां व्याख्या शङ्कायां कन्थादृष्टान्तः आकाङ्क्षायां द्विजज्ञावं शङ्काविचिकित्सापार्थक्योक्तिः धर्मकलङ्के रज्जिकार्याज्ञातं विचिकित्सायामाषाढाचार्यदृष्टान्तः .... .... .... .... .... www. .... .... **** www. .... .... www. www. www. .... .... .... .... पत्राङ्काः ९ २५ २५ २५ २६ २७ २८ २८ २९ २९ ३० ३० विषयाः शौच व्यवस्थादर्शनपूर्व स्मृतिभिर्ब्रह्मवतोऽस्नानस्य सिद्धिः विद्वज्जुगुप्सायां श्रावक सुताया दृष्टान्तः कुलिङ्गिप्रशंसायां लक्ष्मणश्रेष्ठदृष्टान्तः संसर्गाद् गुणदोषोत्पादसिद्धौ शुकद्वयदृष्टान्तः मिथ्यात्वस्थानानि ७९ लौकिकगुरुगतानि मिथ्यात्वस्थानानि ५ लोकोत्तरदेवगतानि मिध्यात्व स्थानानि ४ इहलोकार्थमपि यक्षाद्याराधनस्य मिध्यात्वानुगत्वं अनुकम्पादानसिद्धिः .... मिध्यात्वस्य त्रिविधत्रिविधत्याज्यता अभिग्राहिकादयो मिध्यात्वभेदाः | पृथ्व्यादीनां जीवत्वसिद्धिः गाथा ७ For Private & Personal Use Only .... .... .... .... .... .... www. देवगतानि **** .... .... ५ अथ द्वितीयोऽणुव्रतपञ्चकाधिकारः .... **** .... .... पत्राङ्काः ३० ३१ ३१ ३२ ३२ ३४ ३४ ३४ ३५ ३५ ३५ ३६ विषयानु. ॥ ४ ॥ withwww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy