SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ पत्रातः ३७ विषयाः प्राणवधस्य भेदाः २४३ गाथा ८ हिंसाचतुर्भगी गाथा ९ .... थूला सुहुमा जीवा इत्यस्य व्याख्या प्रमादानां पञ्चकमष्टकं च .... सापेक्षा वधबंधादयः गाथा १० | वधादीनामतिचारतासिद्धिः दयायाः सर्वधर्मरहस्यता .... यज्ञीयहिंसायाः अशुभोदयता धनपालभोजदेववृत्तं .... यज्ञहिंसायां रुद्रशर्मविप्रदृष्टान्तः दयाया अनङ्गीकारस्य फलं दयायां हरिबलकथा ५०४ आर्याः मृषावादस्वरूपं गाथा ११ .... विषयाः पत्राङ्कार मृषावादे भानुचाण्डालीसंवादः गाथा१२.... .... सत्यवादे गुणाः मृषावादिनो धर्मस्यापि अयोग्यतायां श्राद्धसूनोतिं .... मृपावादविरतौ कमलश्रेष्ठिकथा २५२ गाथाः चतुर्विधमदत्तं स्वाम्यादिभिः,स्वाम्यदत्तद्वैविध्यं च,गाथा१३ स्तेनाहृताद्या अतीचाराः(उचियं मोत्तू०व्याख्या) गाथा १४ अष्टादश चौरप्रसूतयः अदत्तत्यागफलं अदत्तत्यागे वसुदत्तधनदत्तयोमा॑तं २८७ गाथाः चतुर्थव्रतस्वरूपं गाथा १५ .... अपरिगृहीतागमनाद्या अतीचाराः गाथा १६ स्वदारसंतोषपरदारवर्जकयोरतीचाराः .... परदाराणां वेश्यानां तिथिषु स्वदाराणां च त्यागः .... Eoesesesercedeseeeeeeeeeeeeeeeee Jain Education in For Private & Personel Use Only wayainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy