________________
लादि अतिक्रामति वापकाल: शीघ्रमुप्यतां धान्यानि भृता वा केदारा गाद्यन्तां साईदिनत्रयमध्ये उप्यंतांच बीयः जाता वयःस्था कन्यका विवाह्यतां शीघं प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियतां प्रवहणानीत्यादि सर्वोऽपि पापोपदेशः२॥ हिंस्रप्रदानप्रमादाचरितरूपभेदद्वयं तु बहुसावद्यत्वात्सूत्रकृदेव क्रमाद् गाथाद्वयेनाह
सत्थग्गिमुसलजंतगतणकट्टे मंतमूलभेसज्जे । दिन्ने दवाविए वा पडिक्कमे० ॥ २४ ॥ ___ण्हाणुवट्टणवन्नगविलेवणे सहरूवरसगंधे । वत्थासणआभरणे पडिक्कमे ॥ २५॥
'सत्यग्गी तिण्हाणुवणेति॥ शस्त्राग्निमुशलानि प्रसिद्धानि उपलक्षणत्वाद्दूषलहलाद्यपि यन्त्रक-शकटघरहा-18 दि तृणं-महारजुकरणादिहेतुर्द दि व्रणकृमिशोधनं वा बहुकरी वा काष्ठं-अरघट्यष्ट्यादि मन्त्रो-विषापहारादिर्वशीकरणादिवा मूलं-नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातपातादि वामूलकम,यदभाणि-"मंगलमूलीण्हवणाइ गम्भवीवाहकरणघायाई । भववणमूलं कंमंति मूलकम्मं महापावं ॥१॥” भेषजं-सांयोगिक द्रव्यमुच्चाटनादिहेतुः, एतच्छस्त्राद्यनेकप्राणिप्राणव्यपरोपणकारणभूतदाक्षिण्याद्यभावेऽन्येभ्यः प्रदत्तं दापितं वा तस्मिन् योऽतिचारस्तं 'पडिक्कमे' इत्यादिप्राग्वत् । इति चतुर्विंशतितमगाथार्थः ॥ २४ ॥ 'पहाणु' इति लानअभ्यङपूर्वकमङ्गप्रक्षालनं तच्चायतनया त्रससंसक्तभूमौ सम्पातिमसत्त्वाकुलेकाले वा सम्यग्वस्त्रापूतजलेन वा
Jain Educat
i
onal
For Private & Personel Use Only
Www.jainelibrary.org