SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र. तिःसूत्रम् | गाथयो ॥१३२॥ यत्कृतं तथोदर्तनं त्रससंसक्तचूर्णादिभिर्यत्कृतमुर्तिका वा भस्मनि न क्षिप्तास्ततस्ताः कीटिकाकलाः श्वादि- २४-२५ मिक्षिताः पादैमर्दिता वा, तथा वर्णकः-कस्तूरिकादिभिः कपोलादिमण्डनं, विलेपनं-चन्दनकुङ्कुमादिभिग्रीष्महेमन्तादौ, एतयं सम्पातिमसत्त्वाद्ययतनया यत्कृतं, शब्दो-वेणुवीणादीनां कुतूहलेन श्रुतः निशिअनर्थदण्डे चोचैःखरेण शब्दः कृतस्तस्मिंश्च कृते गृहगोधादिदुष्टजीवा जागरिताः तैश्च मक्षिकादिजीवा हिंसिता जला-शस्त्रादिव. ग्याद्यारम्भकैर्वोच्चैःशब्देन जागरितैः स्वस्त्रारम्भः प्रारम्भि, तथा च सति पानीयाहारिकावाणिज्याकारककर्षकारपट्टिकचाक्रिकरजकलोहकारमात्स्यिकसौनिकवागुरिकघातकचौरपारदारिकावस्कन्ददायकादीनामपि परम्परया कुव्यापारप्रवृत्तिरिति महाननर्थदण्डः, अत एवोक्तं श्रीभगवत्यङ्गे कौशाम्ब्यां शतानीकभगिन्या मृगावतीननन्दुर्जयन्त्याः श्रीवीरपार्श्व प्रश्नसम्बन्धे-"सुत्तत्तं भंते ! साहू जागरिअत्तं साहू ?, जयन्ती ! अत्थेगइआणं सुत्तत्तं साह अत्थेगइआणं जागरिअत्तं साहू, जे इमे जीवा अहम्मिआ अहम्माणुआ अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलज्जणा अहम्मसीलसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसिणं जीवाणं सुत्तत्तं साहू, एए णं जीवा सुत्ता समाणा नो बहूणं जीवाणं पाणाणं भूआणं सत्ताणं ॥१३२॥ दुक्खणाए जाव परिआवणाए वदंति, एए णं जीवा सुत्ता समाणा अप्पाणं परं वा तदुभयं वा नो बहूहिं अहम्मिआहिं संजोअंति, एएसिं सुत्तत्तं साहू जयन्ती!, जे इमे जीवा धम्मिआ जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरन्ति एएसि णं जीवाणं जागरिअत्तं साहू, एए णं जीवा जागरा समाणा बहणं जीवाणं ४ अदु Jain Education Leona For Private Personel Use Only P law.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy