SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्री. प्र.सू. २३ क्खणाए जाव अपरिआवणाए वर्द्धति, एए णं जीवा जागरा समाणा जाव धम्मिआहिं संजोअंति, एए णं जीवा जागरा समाणा पुवरत्तावरत्तकालसमयंसि धम्मजागरिअं जागरइत्तारो भवंति एएसिं जागरिअत्तं साहू, एवं बलिअत्तं दुबलिअत्तं, दक्खत्तं आलसत्तं, इच्चाइ, 'जागरिआ धम्मीणं, अहम्मीणं तु सुत्तया सेआ । वच्छाहिव भइणीए अक हिंसु जिणो जयंती ॥ १ ॥” इति, रूपाणि-ख्यादीनां नाटकादौ विलोकितानि परेषां पुरो वर्णितानि वा, रसा - मिष्टान्नशाकादिसम्बन्धिनः परेषामपि गृद्धिवृद्धिहेतवो वर्णिता, एवं गंधवस्त्रासनाभरणा| न्यपि परगृद्धिहेतुवृद्धितया व्यावर्णितानि, एतैश्च पञ्चविधविषयलक्षणः प्रमादो दर्शितः, तद्दर्शनाच्च तज्जातीयमद्यादिप्रमादः पञ्चप्रकारोऽपि परिहार्यतया द्रष्टव्यः, यदाहु:- "कुतूहलाद्गीतनृत्यनाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥ १ ॥ जलक्रीडान्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं, भक्तस्त्रीदेशराट्कथाः || २ || रोगमार्गश्रमौ मुक्त्वा, स्वापश्च सकलां निशाम् । एवमादि परिहरेत्, प्रमादाचरणं सुधीः ॥ ३ ॥ विलासहासनिष्टद्यूतनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥ ४ ॥ " तथा आलस्यादिना घृततैलजलादिभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपर्यशोधिताध्वनि वा गमनमनालोकितस्थाने हस्तक्षेपादि सत्यपि स्थाने सवित्तोपरि स्थित्यादि वस्त्रादेव मोचनं पनककुन्थ्वाद्याक्रान्तभुव्यवश्रावणादेस्त्यजनमयतनया कपाटार्गलादानादि वृथा पत्रपुष्पादित्रोटनं मृत्खटीवर्णिकादिमर्दनं वहयुद्दीपनगवादिघातदानशस्त्र व्यापारण निष्ठुरमर्मभाषणहास्यनिन्दाकरणादि रात्रौ दिवाऽप्ययतनया वा स्नान केशग्रन्थनरन्धनख ational For Private & Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy