SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् ॥१३३॥ स्वरूपं Cee पडनदलनभूखननमृदादिमर्दनलेपनवस्त्रधावनजलगालनादि च प्रमादाचरितं श्लेष्मादीनां व्युत्सर्गेऽस्थगनाद्यय- 161 २४-२५ तनाऽपि प्रमादाचरितं मुहर्तानन्तरं तत्र संमृच्छिममनुष्यसंमूच्छेनतद्विराधनादिमहादोषसम्भवात्, आह च गाथयोः श्रीप्रज्ञापनोपाढ़े भगवानार्यश्याम:-"कहिण्णं भंते ! संमुच्छिममनुस्सा संमुच्छंति ?, गोयमा! अंतो मणुस्स अनर्थदण्ड खिते पणयालीसाइ जोयणसयसहस्सेसु अट्ठाइजेसु दीवसमुद्देसु पन्नरसु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु गम्भवुकंतिअमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा तेसु वा पित्तेसु वा मुक्केसु वा सोणिएसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसु वा गामनिद्धमणेसु वा सवेसु चेव असुइठाणेसु समुच्छिममणुस्सा संमुच्छंति अंगुलअसंखिजभागमित्ताए ओगाहणाए असन्नी मिच्छद्दिट्ठी अन्नाणी सचाहिं पजत्तीहिं अपजत्तगा अंतमुहत्ताउआ चेव कालं पकरंति" 'सवेसु चेव"त्ति अन्यान्यपि यानि कानिचिन्मनुष्यसंसर्गादशचीनि तेषु सर्वेष्विति तद्वत्ती, अधिकरणभूतस्यागतस्य शस्त्रादेर्मलमूत्रादेश्चाव्युत्सर्जनमपि प्रमादाचरितं, यदुक्तं पञ्चमाङ्गे-"पुरिसे णं धj परामुसति उसु परामुसति उहुं उच्चहिते समाणे जाई तत्थ पाणाई अभिहणति तते णं भंते! से पुरिसे कतिकिरिए ?, गोअमा! से पुरिसे पंचकिरिआहिं पुढे, जेसिपि अ जीवाणं सरीरेहितो धणू निबत्तिए तेवि अ जीवा ॥१३॥ | पंचहि किरिआहिं पुट्ठा, एवं धणुपट्टे पहारू उस सरे पत्ते फलेवि पंचहिं पुढे"त्ति, ननु पुरुषस्य पञ्च क्रिया भवन्तु | कायादिव्यापाराणां तस्य दृश्यमानत्वात् , धनुरादिनिर्वतकशरीराणां तु जीवानां कथं ताः ?, कायमात्रस्यापिर Join Education a l For Private & Personal Use Only Lainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy