________________
तटीयस्य तदानीमचेतनत्वात् , अचेतनकायमात्रादपि बन्धोपगमे सिद्धानामपि तत्प्रसङ्गः, तत्कायानामपि। प्राणातिपातादिहेतुत्वेन लोके विपरिवर्तनात्, किच-यथा धनुरादीनि कायिक्यादिक्रियाहेतृत्वेन पापकाराणानि स्यस्तज्जीवानां तथा पात्रदण्डादीनि जीवरक्षाहेतुत्वेन पुण्यकारणानि स्युायस्य समत्वात, अनोच्यते.
अविरतिपरिणामाइन्धः, स च यथा पुरुषस्यास्ति तथा धनुरादिजीवानामपि, सिद्धानां तु नास्तीति न बन्धः, पात्रादिजीवानांचन पुण्यबन्धहेतुत्वं, तद्धेतोविवेकादेस्तेष्वभावात्, किश्च-सर्वज्ञवचनप्रामाण्याद्यद्यथोक्तं तत्तथा श्रद्धेयमेवेति तद्वत्ती, एवं संसारान्तभ्रमद्भिर्जीवयोनि २शरीरायुधादीनि मुक्तानि तैस्तैर्यदाजीववधायन स्थान दा तत्स्वामी भवान्तरगतोऽपि तत्सत्ताऽपरित्यागात्तत्पापेन लिप्यते, तस्मादनन्तभवान्तर (मुक्त) देहशस्त्रादीन्यायधिकरणवाद्वयुत्सर्जनीयानि विवेकिना, स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि प्रमादाचरणं, नन्वग्नेर्विध्यापनेऽपि दोष एव ?, सत्यं, परं विध्यापनेऽग्निजीवानामेव विनाशो ज्वलति त कियतां तेषां प्रख्यादीनां त्रसाणांच बहनामपि विराधनेत्यधिकदोषः, तदुक्तं भगवत्याम्-"जे से पुरिसे अगणिकायं निवावेह से परिसे अप्पकम्मतराए चेव"त्ति, अपिहितस्य प्रदीपचुल्हकादेर्धारणं चुल्हकोपरिचन्द्रोदयाप्रदानाद्यपि प्रमादाचरणं, सद्यो जीववधादिबहुदोषहेतुत्वात् , अत्र निदर्शनं यथा
श्रीपुरे श्रीषेणो राजा तस्य पुत्रो देवराजो देवराज इवापरः, स यौवने दैववशात्कुष्टी जातः, सप्तवर्षावधि विविधप्रतीकारैरप्यपटुवैद्यैस्त्यक्तः, ततो यो मत्पुत्रं नीरोगं करोति तस्यार्द्धराज्यं ददामीति नृपः पटहमवाद
Jain Educa
t ional
For Private & Personel Use Only
|vww.jainelibrary.org