SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ तिविहे दुप्पणिहाणे अणवट्ठाणे तहा सइविहणे । सामाइय वितहकए विए सिक्खावए निंदे ॥२७॥ 'तिविह' इति 'त्रिविध' त्रिप्रकारं 'दुष्प्रणिधान' मनोवाक्कायानां दुष्टप्रयोगः सावद्यव्यापार इत्यर्थः, तत्र । मनसा गृहहहादिसावद्यव्यापारचिन्तनं मनोदुष्प्रणिधानं प्रथमोऽतिचारः, आहुश्च-"सामाइअंतु काउं घरचिंतं जो अ चिंतए सड्डो । अवसट्टोवगओ निरत्ययं तस्स सामइअं॥१॥” तथा वाचा कर्कशादिसावद्यभाषणं वाग्दष्पणिधानं २, कायेनाप्रतिलिखिताप्रमार्जितभूमौ निषदनादि पादप्रसारणादि वा कायदुष्पणिधानम् ३, अनवस्थानं-मुह दिवेलावधेरपूरणं यथाकथञ्चित्सामायिककरणं वा, यदा प्रतिनियतवेलासद्भावेऽप्यनादरासामायिकाकरणमनवस्थानं, सामायिक हि क्षणिकेनावश्यं कर्त्तव्यम् , अन्यथा प्रमादः, आह चावश्यकचूर्णिकृत्-"जाहे खणिओ ताहे सामाइ करेह" त्ति ४, तथा 'स्मृतिविहीनम्' इति निद्रादिप्राबल्यागृहादिचिन्तावैयच्याद्वा शून्यतया मया सामायिक कृतमस्ति न वा ? इति इयं वा मम सामायिकवेलेत्यादि यदा न स्मरति तदा स्मृतिविहीनत्वं पञ्चमोऽतिचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, तथा चाहु:-"न सरइ पमायजुत्तो जो सामइयं कया य कायत्वं । कयमकयं वा तस्स हु कयपि विहलं तयं नेअं॥१॥"५, एतेषां पञ्चानामपि | जीवस्य प्रमादबहुलतयाऽनाभोगादिनाऽतिचारत्वम्, एतेषु सत्सु 'सामाइत्ति सप्तमीलोपात्सामायिके प्रथमे शिक्षाव्रते 'वितथकृते' सम्यगननुपालित योऽतिचारस्तं, अथवा प्रथमे शिक्षाव्रते यद्वितथं कृतं तनिंदामि, आ Jain Ed r emanal For Private Personal Use Only
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy