________________
श्राम
सम्म खीरखंडजुई । दोरे हारस्स चिई इगमेआई तु दवमि ॥२॥ आउवमाइ परदुक्खमकरणं १ रागदो
सामायि. तिसूत्रम् समज्झत्थं २। नाणाइतिगं ३ तस्साइ पोअणं भावसामाई ॥३॥” तच "करेमि भंते ! सामाइअ"मित्यादि
कस्वरूप दण्डकोचारपूर्वकं कर्त्तव्यं, उक्तं चावश्यकनियुक्तिबृहद्वृत्ती सामायिकाधिकारे श्रीहरिभद्रसूरिभि:-"गृहस्थोऽपि ॥१४९॥ गृहस्थसामायिकं "करेमि भंते ! सामाइअं सावजं जोगं पच्चक्खामि जाव नियमं पजुवासामि दुविहं तिविहेणं"
इत्येवं कुर्यादिति, ननु त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोषः, उच्यते, पूर्वप्रवृत्तकृष्यादिकारम्भेष्वनुमत्यनिषेधेन भङ्गप्रसङ्ग एव, नन्वागमे त्रिविधंत्रिविधेनापि गृहस्थप्रत्याख्यानमुक्तं तत्किंविषयम् ?, उच्यते, | अतिस्थूलसावद्ययोगविषयमेतत्, तथा च महाभाष्यकार:-"जइ किंचिदप्पओअणमप्पप्पं वा विसेसि व|त्युं । पञ्चक्खेज ण दोसो सयंभुरमणाइमच्छुच्च ॥१॥" सामायिकदण्डके च सामान्येन नियमग्रहणेऽपि विव-191 क्षातः पूर्वाचार्यपरम्पराप्रामाण्याच जघन्यतोऽपि घटिकाद्वयमानं तत्कर्त्तव्यं, तथा च प्रतिक्रमणसूत्रचूर्णि:"जाव निअमं पज्जुवासामित्ति जइवि सामन्नवयणमेअंतहावि जहन्नओवि अंतोमुहत्तं नियमे ठायचं, पर
ओवि समाहीए चिट्ठउ"त्ति । कलिकालसर्वज्ञश्रीहेमाचारप्युक्तम्-"त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकहैणः । मुहूर्त समता या तां, विदुः सामायिकव्रतम् ॥ १॥" न चाशठपूर्वाचार्यपरम्परा न प्रमाणं, आगमेऽपि ॥१४॥
तस्याः प्रामाण्यसमर्थनात्, यदुक्तं सूत्रकृताङ्गनियुक्ती-"आयरिअपरंपराएँ आगयं जो अ आणुपुवीए (उछेयवुद्धीए)कोवेइ छेअवाई जमालिनासंस नासिहिई ॥२॥" एवंविधस्य सामायिकव्रतस्यातिचारपञ्चकनिन्दनायाह
Jain Education
N
ana
For Private & Personel Use Only
Mainelibrary.org