________________
'गुरुसमक्षं यथाविधि सामायिकदण्डकोच्चारादि कृत्वा यथाज्येष्ठमाचार्यादीन् वन्दते पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः शृणोति पठति पृच्छति वा, एवं चेत्यपि द्रष्टव्यं-यदातु खगृहे पौषधशालायां वा सामायिक गृहीत्वा तत्रैवास्ते तदा गमनं नास्ति, यस्तु राजामात्यश्रेष्ठ्यादिमहर्द्धिकःस गन्धसिन्धुरस्कन्धाधिरूढश्छन्नचामरादिराजालङ्करणालङ्कतो हास्तिकाश्वीयपादातिरथकट्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनमस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमल: पौरजनैः सश्रद्धमङ्गल्योपदर्यमानो मनोरथैरुपस्पृश्यमानस्तेषां सेवालिबन्धान् लाजाञ्जलि पातान् शिरप्रणामांश्चानुमोदमानोऽहो! धन्यो धर्मो य एवंविधैरप्युपसेव्य इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव तीर्थप्रभावनाहेतोजिनालयं साधुवसतिं वा गच्छति, तत्रागतो राजककुदानि छन्त्रचामरोपानन्मुकुटखड्गरूपाणि परिहरति, आवश्यकचूणौ त्वेवमुक्तम्-“सामाइ करितो मउडं न अवणेई, कुंडलाणि नाममुदं पुप्फतंबोलपावारगमादि वोसिरई"त्ति, ततोऽसौ जिनार्चनं साधुवन्दनं वा करोति, ततश्च सामायिक, सामायिकं च त्यक्तसावद्यकर्मणो मुहर्त यावत्समताभावो, यदाहुः-"सावजजोगविरओ, तिगुत्तो छसु संजओ । उवउत्तो जयमाणो, आया सामाइअंभवे ॥१॥ जो समो सवभूएसुं, तसेहुं थावरेसु अ । तस्स सामाइ होइ, इइ केवलिभाअं॥२॥” सामायिकशब्दार्थश्च त्रिधाश्चतुर्धा, यदाह नियुक्तिकृत्-“सामं १ समं च २ सम्मं ३ इग मिह || सामाइअस्स एगट्ठा । नामं ठरणादविए भावंमि अ तेसि निक्खेवो ॥१॥ महुरपरिणामसामं१ समं तुला २
JainEducation
ationa
For Private
Personel Use Only