________________
श्राद्धप्र-1॥८३ ॥ इत्यादिदेशनामृततुष्टः स विशिष्टभावतः सम्यक् । सम्यग्दर्शनपूर्व समाददेऽणुव्रतं पूर्वम् ॥ ८४ ॥ १०गाथाति-सूत्रम् शेषव्रतान्यपि स यथाशक्ति समादाय सप्रियः स्वपदम् । प्राप मुदं च तदाप्तेः सुरद्रुमातेरिव दरिद्रः॥८॥स ततःयां जीव
प्रयतः खस्मिन् देशे कृतधर्मकर्मविनिवेशे । पटहोद्घोषणपूर्व न्यवारयन्मारिनामाऽपि ॥ ८६ ॥ व्यसनानि च। दयायां ह॥ ५९॥
सप्त जगत्क्लुप्तव्यसनानि सप्तनरकाणाम् । सत्यङ्कारानिव स खोया निर्वासयामास ॥८७॥ अमृतेन च तत्तुम्बक-18 रिवलवृत्तं गतेन तेन प्रतेनिरे नृणाम् । उपकारसारमतिना बहुप्रकाराः सदुपकाराः॥८८॥ यतः-"मेहाण जलं चदाणं चंदिणं । ४७०-४९६ तरुवराण फलनिवहो । सप्पुरिसाण विढत्तं सामन्नं सयललोआणं ॥८९॥” इत्याद्यगण्यपुण्यैन यनैपुण्यैश्च धर्मसाम्राज्यम् । निजसाम्राज्यं चैकातपत्रतां प्राप्यतानेन॥१०॥किं जात्या किं कृत्यैः किं सङ्गत्याऽथ किंकुलस्थित्या।। यदि सोऽपि हरिबलोऽभूद्भूपालश्चेदृशश्चाशु ।। ९१ ॥ तदुक्तम्-"कौशेयं कृमिजं सुवर्णमुपलाहूर्वाऽपि गोलोमतः, पङ्कात्तामरसः शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्टादग्निरहेः फणादपि मणिोपित्ततो रोचना, प्राकाश्यं खगुणोदयेन गुणिनो गच्छन्ति किं जन्मना? ॥९॥" ऐश्वर्यशौर्य पुरुषोत्तमतासुमहखितादिभिः स हरिः। सत्याहोऽभूचापलपङ्कासत्त्यादिभिने पुनः ॥९३॥ यद्वा तव्यावर्णनमनहमेवाहणीयचरितानाम् । साम्राज्याप्तावपि यस्तत्याज न जातु धीवरताम् ॥ ९४॥ सुरवरसमयेऽस्य बहुतमसमये यातेऽथ समय इव समयम् । ज्ञात्वा सम-1 ॥ ५९॥ यविदस्ते समया पुरमागमद् गुरवः ॥१५॥ श्रुत्वा तेषां पादावधारणं सावधारणं विधिवत् । गत्वा नत्वा तस्मिनृपे निविष्टे जगुर्गुरवः॥ ९६॥ यो यो यस्माद्व्यापकसमृद्धिमाप्नोति तेन सुतरां सः। आराध्यः स यथाऽस्मै तां
Jain Education
For Private Personal Use Only