SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Sपुनरधिकाधिकां दत्ते ॥ ९७ ॥ जीवदयातः सुकृतादियती प्राप्तोऽसि भोः ! परां भूतिम् । तत्तामेवाराधय साधय सिद्धिं च दुस्साधाम् ॥ ९८॥ आराधनं च भूधव! तस्याः सम्यग् यतित्व एव स्यात् । श्राद्धे सपादविंशोपक एव यतः सत्तमेऽपि दया ॥९९॥ आहुश्च-"थूला सुहुमा जीवा०॥५०॥” गाथेयं प्राग्विवृता । तत्संप्रति यतिधर्म गृहाण निगृहाण दुर्ग्रहं मोहम् । राज्यप्राज्यधनाख्यं विद्युद्विद्योतमिव विन्द्याः॥५०१॥ इत्युपदेशप्रसरद्वैराग्यरसोर्मिवर्मितः वान्तः । खपदे प्रजामुदेऽसौ संस्थाप्य ज्येष्ठमात्मभुवम् ॥ ५०२॥ सह तिमृभिर्देवीभिः। | प्रव्रज्य सदोपयुज्य यतनायाम् । दुस्तपतपांसि तप्त्वा शाश्वतभुक्तिं ययौ मुक्तिम् ॥ ५०३ ॥ युग्मम् ॥ हरिबल-18 चरित्रमिति भोः! विभाव्य भव्या इहापि पूर्णफलम् । सुकृतप्राप्तिप्रयायां जीवदपायां कुरुत यत्नम् ॥ ५०४॥ ॥ इति प्रथमाणुव्रते हरिवलधीवरकथा ॥ उत्तं प्रथममणुव्रतं साम्प्रतं द्वितीयमाहवीए अणुवयंमी परिथूलगअलियवयणविरईओ।आयरिअमप्पसत्थे इत्थ पमायप्पसंगणं ॥११॥ 'वीए अणु' इति, मृपावादः क्रोधमानमायालोभत्रिविधरागद्वेषहास्यभयत्रीडाक्रीडारत्यरातिदाक्षिण्यमौ-1 खर्थविकथादिभिः संभवति, पीडाहेतुश्च सत्यवादोऽपि मृषावादः, यतः-"अलिअंन भासिअवं अत्थि हु सचंपि न बत्तछ । सचंषि तं न सचं जं परपीडाकरं क्यणं ॥१॥" स च द्विविधः-स्थूलः सूक्ष्मश्च, तत्रातिदु Jan Education For Private Personal use only O w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy