SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ माणद्धिमहतामप्यहो स्थितिः ॥४४॥ वियोगोद्विग्नचिन्ताब्धिमग्नराजसुतोदितात् । तादृगजामातृवृत्तान्तात्, क्लान्तात्मा क्ष्माभृदप्यभूत् ॥४५॥ व्यसनाद्विनिवर्तेत, जात्वयं मम लजया। ध्यात्वेत्यमात्यमाहूत्यै, प्राहिणोत्तस्य। पार्थिवः॥ ४६॥ तस्या धाम्नो द्वारमेत्यामात्यस्तं यावदाह्वयत् । तावदाविर्भवतीडापीडातः सोऽभ्यचिन्तयत्। | ॥४७॥ हाऽहं राज्ञाऽपि विज्ञातः, स्थास्नुरत्र विटादिवत् । कथं खास्यं दर्शयामि?, यामि तद्दरतः कचित् ॥४८॥ ततस्तार्क्ष्य इवोत्प्लुत्य, द्राग निर्गत्य च तद्हात् । खं रूपं च परावर्त्य, निरगानगराबहिः ॥४९॥ नैवात्र कश्चिद्र-16 टेति, खे खेचर इवोचकैः । मणिप्रभावादुप्लुत्याप्यगाइरतरं कचित् ॥५०॥ तत्रावधूतरूपेणारण्ये शून्ये भ्रमन्नयम् ।। नष्टवस्त्वाप्तिपिशुन, शकुनं प्राप्य पिप्रिये ॥५१॥ यावद्दध्यौ च लब्धाऽस्मि, कथं चेह महौषधीम् । तावत्तस्या-18 मिलत् प्रीत्येवान्योऽवधूतरूपभृत् ॥५२॥ जयस्तेनाप्तवत् पृष्टः, स्पष्टयित्वा महौषधीम् । किंगुणेयं सोऽपि तां खामुपलक्ष्य मुदाऽवदत् ॥५३॥ सत्यं चेद्वक्षि तत्तेऽस्या, गुणाम्नायौ गृणाम्यहो । ब्रूहि केयं त्वया लब्धा, लुब्धात्मा सोऽप्यथाभ्यधात् ॥५४॥ पुर्यामेकस्यामेकस्माद् , भो महात्मन् ! महात्मनः। महोद्यमान्महाविद्यामिवास्मि | प्रापिवानिमाम् ॥ ५५॥ गरं गारुडशक्त्येवानया गुप्तप्रयुक्तया। स तत्क्षणात् क्षिणोति स्म, महादोषमहाग्रहम् ॥५६॥ मत्प्रयुक्ता तु कं हेतुं, दोषहृन्नाल्पतोऽप्यसौ। तदस्यां चेत्त्वमानाती, तदाम्नायगुणान् भण ॥५७॥ स्तेनं ततस्तं स स्पष्टं, निष्टङ्क्याचष्ट रुष्टहृत् । रे अनार्य ! हृतं चौर्यादिव्यवस्तु फलेत् कथम् ? ॥ ५८ ॥ अत्रामुत्राप्यनाय, क्रौर्यभृच्चौर्यमङ्गिनाम् । विश्वासघातजातस्य, तस्य किं ब्रूमहे तुलाम् ॥२९॥ धूर्त्त! धूर्ततयैवं मामिव वञ्च Jain Educ a tional For Private Howw.jainelibrary.org Personal Use Only
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy