________________
श्राद्धप्रति सूत्रम्
॥१४॥
| यसे जगत् । किन्तु काप्याशु लब्धासि पाप! पापफलं ध्रुवम् ॥६०॥ शृण्वन्नेवेति तां क्षोणी, क्षिप्वैष क्षुद्रदारुवत् । सम्यक्त्वा|जीवनाशं ननाश दाग, ध्रुवं दोषः प्रकम्पते॥६१॥ समर्थोऽपि कृतार्थः सन् , गतार्थप्राप्तितो जयः। तत्पृष्ठे नान्वधा-|धिकारे ६ विष्ट,पापः पापेन पच्यताम् ॥६॥ प्रवासारण्यवासाद्यमुग्रौषधमिवामयी।क्लेशेऽपि खार्थसिद्ध्या सोऽन्वमोमोदिष्ट गाथायां दिष्टवान् ॥ ६३ ॥ विनोदात्त्वन्यदा भूत्वा, निकामश्यामवामनः । भोगावतीवगोगाढ्यां, सोऽगाद्भोगापुरी पुरीम् | जयविज|॥६४॥ नभोगविभुवद्भूत्या, सुभोगस्तत्र भूविभूः। देवी भोगवती विश्वसुभगा भोगिनी कनी॥६५॥ स क्षुद्राभि-19 यकथा रिव क्षौद्रं,क्षुद्राङ्गः कौतुकाजनैः। परीतः परितोऽौषीत् , पटहोघोषणामिमाम् ॥६६॥ दुष्टाहिदष्टा जीव्येत, कनी, येनावनीशितुः। तां दत्तेऽस्मै नृपः साश्वसहस्रं च शतं गजान ॥३७॥ ततः कलीकिल इवोत्कलिकां नाटयन्नयम् । स्पृष्टवान् पटहं हास्य, विस्मयं च जने पुनः॥ ६८॥ कन्यादिलाभे भो! कार्षीमुधा वामन ! मा मनः । मुक्ता कनीयं वैद्याद्यैर्युक्ता नात्र प्रतिश्रुतिः॥ १९॥ न्यवार्यतारित्येष, प्रैर्यतार्येतरैः पुनः । उपेक्ष्यत च मध्यस्थैरहो |त्रैधं जगत्स्थितिः ॥७॥ ततः कौतूहलानल्पजल्पलोकानुकूलगीः । जगाम वामनोऽक्षामशक्तिर्धाम क्षमा-18 | भुजः॥७१॥ अहो आहोपुरुषिकेत्यादिवादिष्वथो नृषु । नत्वा नृपं नृपादिष्टः, स कन्याने निविष्टवान् ॥ ७२ ॥ | मेधाव्येष महौषध्या, प्राग्वगुप्सप्रयुक्तया। तां जवाजीवयामास, न हि ताहग विसंवदेत् ॥७३॥ सर्वे सविस्मया- १४ । | हादं, विषादं च तदा दधुः। कन्याया जीवनात्तस्य, तादृगरूपनिरूपणात् ॥ ७४ ॥ आदानीये गुणैः कन्यादानी| येऽस्मिन्नरोत्तमे । किं नाम वामनत्वादि, धिम् दैवं रत्नदूषकम् ॥ ७५ ॥ किंवाऽधुना निष्फलया, चिन्तया लतया-S
Jain Educatio
n
For Private Personel Use Only
W
ww.jainelibrary.org