________________
श्राद्धप्रति० सूत्रम् ॥ १३ ॥
Jain Education
ददौ किञ्चिन्महामणिः ॥ २८॥ भवेद्भाग्यवतामेव, दिव्यवस्त्वप्यभीष्टकृत् । कुतो वा दुर्नयेऽभीष्टं ?, किन्तु पाप्मैव | पाप्मिनः ॥ २९ ॥ ततो धिक्कारमक्कायाः, कामं कामलतादयः । व्यधुस्तामभ्यधुश्चाद्याप्यसौ तस्यैव दीयताम् ॥३०॥ किं चैवं राजमान्यत्वाद्राजलीलां बभाज यः । साक्षात्कल्पद्रुमपि तं हा ! गृहान्निरकासयः ॥ ३१ ॥ ताभिरित्याद्युपालब्धाऽधिकलुब्धा च कुट्टिनी । किञ्चिद्विचिन्त्य तद्रत्नं गृहीत्वाऽगाज्जयान्तिके ||३२|| दम्भेन दम्भिनी दुःखा| र्द्रतां चोन्मुद्रयन्त्यवग । हा वत्स! किं विमुच्यास्मान्नैव सम्भालयस्यपि ॥ ३३॥ यद्वा प्राप्तः प्रौढिमानं, मानं राज्ञः परं श्रितः । स्वर्ग गत इवाङ्गीव, स्मरस्यपि कथं नु नः १ ॥ ३४ ॥ विस्मारकस्याप्यस्माकं, स्मरामस्तव नो कथम् ? । पद्मिन्यः पद्मिनीप्राणनाथेनैव विकखराः ॥ ३५ ॥ त्वद्वियोगाग्निसन्तप्ता सुता कामलता लता । वत्स! जीवनदेनोच्चैर्निर्वाप्या | भवतैव चेत् ॥ ३६ ॥ किञ्च किञ्चिद्रस्त्वपूर्वं लेभेऽस्माभिगृहान्तरे । किंसत्कमिति नो विद्मस्तुभ्यं दद्मः प्रिया- | | त्मने ॥ ३७ ॥ गृहाणानुगृहाणास्मान्, स्वगृहागमनेन च । प्रार्थनाव्यर्थनायां हि, सतां न कौशलं किल ॥ ३८ ॥ | जल्पित्वेत्यर्पयामास, सा तस्मै तं महामणिम् । नष्टं पुण्यमिव स्पष्टमहो कपटपाटवम् ॥ ३९॥ तदाह - "पक्षिणां वायसो धूर्त्तः, श्वापदेषु च जम्बुकः । नरेषु द्यूतकारश्च नारीषु गणिका पुनः” ॥ ४० ॥ अक्काकपदतत्पुत्रीस्मृतितद्रत्नलाभतः । तदा कोपौत्सुक्यहर्षेः, सोऽन्वभूद्भावसङ्करम् ॥ ४१ ॥ क्षणोऽधुना न कोपस्येत्यतः कोपं स गोपयन् । प्रीतिं प्रकटयन्नेष्यामीत्युक्त्वा, विससर्ज ताम् ॥ ४२ ॥ सोऽपि कामलतां ध्यायन्, विन्ध्योर्वीमिव वारणः । द्रागेवागात्तद्गृहे धिग, व्यसनं दुरपासनम् ॥ ४३ ॥ प्राग्वत्तस्थौ च तत्रैव तदासक्तः कियद्दिनीम् । तन्मणीपूर्य
tional
For Private & Personal Use Only
सम्यक्त्वा
धिकारे ६
गाथायां
जयविज
यकथा
॥ १३ ॥
w.jainelibrary.org