SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- तिसूत्रम् गाथा ६ सम्यक्त्वे जयविजय कथा ॥१२॥ द्याचनार्थ तमर्चितुम् । ग्रन्थावुद्थिते तेन, खेदोऽप्युदथितः पृथुः ॥१७॥ हा हतोऽस्मि हतोऽस्म्युचैः, पापया नून- मक्कया। नो चेत्कुतश्चन्द्रहासमद्यमेवमपायिषि ॥९८॥ चन्द्रहासप्रयोगाच, शिरश्छेदोऽपि संभवेत् । इयदद्यापि मे स्तोकमोकः किं चास्म्यधिष्ठितः॥ ९९ ॥ न स्यादस्या गृहे दास्याः, किं वा दास्यावहे नृणाम् । हा! किं कास्मि धर्तास्मि, दुःखान्यथ दरिद्रवत् ॥१००॥ अप्येवं दह्यमानोऽन्तरन्तर्लग्नाग्निवृक्षवत् । सोऽस्थात् कामलतासत्त्या, तथैव व्यसनान्यहो !॥१॥ निधनस्याथ तस्याका, विसर्जनकृते सुताम् । सुतरां प्रेरयत्तासामसौ धर्मोऽनुपाधिजः॥२॥ यतः-"विभवो वीतसङ्गानां, वैदग्ध्यं कुलयोषिताम् । दाक्षिण्यं वणिजां प्रेमवेश्यानाममृतं विषम् ॥३॥सा पुनस्तद्गुणाकृष्टा, विप्रकृष्टा विकर्मतः। प्रेम्णा प्रकृष्टाऽभाषिष्ट, निकृष्टामभि मातरम् ॥४॥ मातरेतेन नः पुण्यैः, समेतेन विदेशतः । प्रत्ता हेम्नः कोटिकोट्यस्तदसौ त्यज्यते कथम् ॥५॥ इत्युक्ताऽप्यविविक्ताऽक्का, तन्यत्कारमकारयत् । दासीसकाशतो वेश्यावश्यानां ही विडम्बना ॥६॥ ततोऽभिमानात्तत्स्थानान्निर्गतो दुर्गतो यथा । हीविषादाद्युपगतो, गतोऽसौ शून्यवेश्मनि ॥७॥ इतः सखीभिः सहिता, दुहिता तत्पुरेशितुरन्तुमन्तःसरियावन्मरालीवदवातरत् ॥८॥तावत्तत्रैव दुर्दैवभवाइष्प्रेतदोषतः। छिन्ना लतेव न्यपतत्, सा मृतेव विचेतना ॥९॥ तज्ज्ञात्वा खेदभृत् क्ष्माभृत् , प्रतीकारानकारयत् । तांनीत्वा धानि विविधान् , लेहलानामियं स्थितिः ॥१०॥ टङ्कटङ्कनवद्वजे, न त्वस्याः कोऽप्यभूदणः। मानिकादिमहिनो हि, हिमानी दोषदुष्टता॥११॥ ततोऽत्यन्तार्त्तिमान भूमान् , पटहेनेत्यघोषयत् । यो गुणी प्रगुणीकुर्याद्राजकन्यां कथञ्चन ॥१२॥ ॥१२॥ 908 Jain Education a l For Private Personel Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy