________________
श्राद्धप्रति०सूत्रम्
॥१०॥
इच्छा हु आगासमा अणंतिआ ॥१॥” इयांस्तु विशेष:-अन्येषामिच्छावृद्धिरप्रतिहतप्रसरा इच्छापरिमाणक
पञ्चमाणुतुस्तु स्वीकृतपरिमाणं यावदेव, अधिकेच्छायास्तेन निषिद्धत्वात् , यथा २ चेच्छाया आधिक्यं तथा २ दुःखस्यापि,
व्रतं गाथे दुःखस्येच्छामूलत्वात् , उक्तश्च-"भव्य ! दुःखमयः सोऽयं, किमाभाति भवस्तव?। यत्रेच्छातुलितं दुःखं, न पुनर्ल-1 भ्यते मुधा ॥१॥" दृश्यन्ते हि गृहे सुखेन निर्वाहेऽप्यधिकाधिकधनार्जनाशयाऽनेकक्लेशान्निरन्तरमनुभवन्तः, | यतः-"ये दुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृर्षि कुर्वते । सेवन्ते कृपणं पति गजघटासंघदृदुःसंचरं, सर्पन्ति प्रधनं धनांधितधियस्तल्लोभविस्फूर्जितम् ॥ १॥ नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैनति, शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किश्चिदकृतज्ञस्यापि सेवाकृते, कष्टं किंनमनखिनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः ॥२॥" एवमभिलषितधनत्वेऽपि तद्रक्षावप्रतिष्ठाप्रास्यभीष्टस्त्रीसंयोगकामितकामभोगाद्याशया तत्प्राप्तावपि सिद्धराजजयसिंहनृपादिवत् पुत्रा|द्यपत्याशया तदुत्पत्तावपि तज्जीवनसद्गुणाध्यारोपणप्रतिष्ठाप्रापणसुकन्यापाणिग्रहणतत्पुत्रसन्तत्याद्याशया| तद्भावेऽप्यधिकाधिकाधिपत्याद्याशया प्राकृतसुकृतैरभिमतसर्वाङ्गीणसंयोगसुखेऽपि लब्धे तदवियोगरोगजराम|रणाद्यभावाशयार्ताः सर्वदापि दाखिन एव, अत्र संग्रहश्लोकः-"ईप्सितधनाप्तिरक्षाप्रतिष्ठितिस्त्रीसुताधिप-1॥१०॥ त्याद्यम् । स्वस्य सुतादेश्वेच्छुः सुखनिर्वाहेऽपि नैव सुखी॥१॥” परिग्रहस्य च भूयस्तरत्वेऽपि स्वल्पतरमेव धनिकस्योपकारि, शेषं तु परोपभोग्यमेव, केवलं तस्य चिन्ताद्याकुलत्वातुच्छमूर्छादिनाऽत्रामुत्रापि दुःखैकहेतुः, यत:
lain Education U
n a
For Private & Personel Use Only
@
ainelibrary.org