________________
सुवर्ण-कनकं तयोः कृतप्रमाणादाधिक्ये पत्नीपुत्रादिभ्यः प्रदानेन रूप्यसुवर्णप्रमाणातिक्रमरूपस्तृतीयः ३, कुपितं कुप्यं-रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहताम्रपुपित्तलसीसकमृद्भाण्डवंशकाष्ठहलशकटशस्त्रमञ्चकमश्चिकामसूरकादिगृहोपस्कररूपं तस्य सङ्ख्यादिप्रमाणाधिक्ये स्थालकच्चोलकादीनां नियमितसङ्ख्याकरणार्थ स्थूलत्वादिविधापनेन कुप्यप्रमाणातिक्रमरूपश्चतुर्थः ४, द्विपदं पत्नीकर्मकरकर्मकरीप्रभृति हंसमयूरकुर्कुटशुकसारिकाचकोरपारापतप्रभृति च चतुष्पदं गोमहिष्यादि दशविधमनन्तरोक्तं द्विपदचतुष्पदयोश्च गर्भस्य बहिरदृश्यत्वादगणने द्विपदचतुष्पदप्रमाणातिक्रमरूपः पञ्चमः, यद्वा धनधान्यवत् क्षेत्रवास्त्वादीनामपि चातुर्मासिका-IAL दिनियमसमाप्त्याद्यवसरेऽहमेतल्लास्याम्यतो नान्यस्य देयमित्युक्त्या परनिश्रया स्थापनादिनाऽतिचारता भाव्या ५ शेषं प्राग्वत्, विवेकिना हि मुख्यवृत्त्या धनधान्यादिनवविधपरिग्रहस्यापि प्राक् सतः कियत्सङ्ख्परूपं परिमाणं प्रत्तिपत्तव्यं, तदशक्ताविच्छापरिमाणमवश्यं विधेयं, तस्य यथाखाभिप्रायं प्रतिपत्तिसम्भवेन सर्वेषां सुकरत्वाद्, यत:-"ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो! दुष्करं, यन्मुश्चत्युपभोगभाज्यपि धनान्येकान्ततो निःस्पृहाः। न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो, वाञ्छामात्रपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः॥१॥" ननु गृहे द्रव्यशतस्यापि सन्देहः, परिग्रहपरिमाणे तु द्रव्यसहस्रलक्षादिप्रमाणं प्रतिपद्यते एवं चेच्छावृद्धिसम्भवाको गुणस्तस्य?, उच्यते, इच्छावृद्धिः सर्वदा सर्वेषां सांसारिकजीवानां प्रागप्यस्त्येव, तथा च नमिराजर्षि:-"सुवण्णरुप्पस्स य पच्वया भवे, सिआ हु केलाससमा असंखया। नरस्स लुद्धस्स न तेहिं किंचि,
Jain Educationa
t ional
For Private & Personel Use Only
a
djainelibrary.org