________________
श्राद्धप्रति०सूत्रम्
॥१९८॥
Jain Educat
'आलोअणे'ति, आलोचना-गुरुभ्यो निजदुश्चरितकथनमुपचारात्तत्कारणभूताप्रमादक्रियाऽप्यालोचनोच्यते 'बहुविधा' नानाप्रकारा, तद्धेतूनां बहुत्वात्, अत एवोपयोगपरस्यापि न स्मृता प्रतिक्रमणकाले आलोचनानिन्दागऽवसरे, प्रतिक्रमणस्य हि द्वौ कालौ -सूर्योदयोऽस्तमयनं च, सूर्योदयात्प्राक् प्रतिक्रमणमुपधिप्रतिलेखनं च यावता स्यात्तावन्मानः, सायं त्वावश्यके कृते यथा सन्ध्याविगमः स्यात्, इदं साधूनुद्दिश्योक्तं उत्सर्गेण | श्रावकस्यापि ज्ञेयं, अपवादेन तु वृत्तिक्रियाद्युपरोधेनान्यथाऽपि यतः - “वित्तीवोच्छेअम्मि उ गिहिणो सीअंति | सवकिरिआउ । निरविक्खस्स उ जुत्तो संपुन्नो संजमो चेव ॥ १ ॥" व विषये आलोचना ? इत्याह- मूलगुणे उत्तरगुणे, मूलगुणाः पञ्चाणुत्रतानि उत्तरगुणाः - सप्त गुणव्रतादीनि, एवं च विस्मृतातिचारस्य सामान्येनापि | प्रतिक्रमणेन शुद्धिरित्यावेदितमिति द्वाचत्वारिंशगाथार्थः ॥ ४२ ॥ एवं प्रतिक्रमको दुष्कृतनिन्दादीन् विधाय | विनय मूलधर्माराधनार्थं कायेनाभ्युत्थितः सन् 'तस्स धम्मस्स केवलिपन्नत्तस्सेति' भणित्वा मङ्गलगर्भमिदं भणति
अन्भुट्टिओमि आराहणाए विरओमि विराहणाए । तिविहेण पडिकंतो वंदामि जिणे चउब्बीसं ४३
'अब्भुट्ठि०' ॥ तस्य गुरुपार्श्वे प्रतिपन्नस्य धर्मस्य श्रावकधर्मस्य केवलिप्रज्ञप्तस्य, 'अभ्युत्थितोऽस्म्याराधनायै' उद्यतोऽहं सम्यकूपालनार्थं 'विरतश्च विराधनाया' निवृत्तः खण्डनायाः 'त्रिविधेन' मनोवाक्कायैः 'प्रतिक्रान्तः' प्रतिक्रमितव्यातिचारेभ्यो व्यावृत्तो वन्दे जिनांश्चतुर्विंशतिं श्री ऋषभादिकान् क्षेत्रकालासन्नोपकारिणः, चतुर्वि
For Private & Personal Use Only
national
४२गाथा
यां विस्मृतातिचारप्रतिक्रमण
॥१९८॥
www.jainelibrary.org