SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ | दण्डप्रति. तदुक्तं-"कम्मं कसं भवो वा कसमाओ सिंजओ कसायाउ । संसारकारणाणं मूलं कोहाइणो ते अ॥१॥" |३५गाथाश्राद्धप्र चत्वारोऽपि ते प्रत्येकमनन्तानुबन्धिनोऽप्रत्याख्यानाः प्रत्याख्यानावरणाः सञ्जलनाश्चेति षोडश तद्भेदाः, एषांश ति०सूत्रम् यां वन्दनस्वरूपं चैवमाहु:-"जाजीव १ वरिस २ चउमास ३ पक्खगा ४ नरय १तिरिअ २ नर ३ अमरा ४। सम्मा १ व्रतशिक्षा॥१९॥ 12 गौरवसं&णु २ सबविरई ३ अहखायचरित्त ४ घायकरा ॥१॥ जलरेणु २ पुढवि ३ पचयराई ४ सरिसो चउविहो । ज्ञाकषायकोहो । तिणिसलया १ कट्ठ २ द्विअ ३ सेलत्थंभोवमो ४ माणो ॥२॥ मायावलेहि १ गोमुत्ति २ मिंढसिंग ३| |घणवंसमूल ४ समा। लोहो हलिद्द १ खंजण २ कद्दम ३ किमिराग ४ सामाणो ॥३॥” ननु यदि संज्वलनादयः क्रमेण देवऋतिर्यगनरकगतिहेतवस्तत्कथं सङ्गमादयो नित्यानन्तोदयिनोऽपि स्वर्ग श्रेणिकादयस्तु द्वितीयकषायोदयिनोऽपि नरकं जग्मुः ?, सत्यम् , एतेऽनन्तानुबन्धिक्रोधादयः षोडशापि यथाखं चतुश्चतूरूपत्वाच्चतुःषष्टिर्भवन्ति, यथाऽनन्तानुबन्धी क्रोधोऽनन्तानुबन्धिक्रोधप्रतिरूपोऽत्यन्ततीव्रतमत्वात्, अनन्तानुबन्धी क्रोधोऽप्रत्या-18 ख्यानावरणक्रोधप्रतिरूपः किश्चिन्मन्दत्वात् , तथा स एव प्रत्याख्यानावरणक्रोधप्रतिरूपो मन्दत्वात् , स एव च संज्वलनक्रोधप्रतिरूपो मन्दतरत्वात् , एवमप्रत्याख्यानक्रोधादयोऽपि प्रत्येकमनन्तानुबन्धिक्रोधादिप्रतिरूपतया ॥१९॥ चतुर्दो वाच्याः, एवं क्रोधः षोडशधा, एवं मानादयोऽपि प्रत्येकं षोडशधा वाच्याः, तदेवं कषायाश्चतुःषष्टिः, ततः सङ्गमकादयोऽनन्तानुबन्धिभिरपि संज्वलनप्रतिरूपैः खर्ग श्रेणिकादयस्त्वप्रत्याख्यानैरप्यनन्तानुबन्धितुल्यनेरक जग्मुः, एते च सर्वथा परिहार्याः, यतः-"जं अजिअं चरितं देसूणाएवि पुचकोडीए । तंपि कसाइयमित्तो For Private 3 Personal Use Only rotjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy