________________
प्रस्ताव.
श्राद्धप्र तिसूत्रे
॥२॥
श्रीपालकथादिविधातारो रत्रशेखरा ये ते तु भिन्ना एवैभ्यः, यद्यपि तेऽपि पञ्चदशशताब्द्याः पश्चिम भागमेवालंचक्रुः स्वजनुषा| भूषयामासुश्च सवृत्तिकगुरुगुणपत्रिंशिकागुणस्थानक्रमारोहक्षेत्रसमासश्रीपालचरित्रच्छन्दःकोशादिभिः साहित्यकलां, यतस्ते बृहद्गच्छीयाः। श्रीमद्वज्रसेनमूरिपट्टपूर्वाचलार्यमाभाः श्रीमद्धेमचन्द्रचरणकमलचञ्चरीकायमाणाः, इमे तु श्रीमत्तपागणनभोऽङ्गणभानुप्रभश्रीमद्भवनसुन्दरमुरिपदसरोजहंसाः, श्रीमद्विहिताश्च ग्रन्था यद्यपि भविष्यन्त्यनेके तथापि श्रीमद्भिरेव प्रस्तुते प्रन्थे एतद्भिन्नाः सूचिताः "श्राद्धविधिकौमुदी|| अर्थकौमुदी (आचारप्रदीपः) लघुस्तोत्रं" इत्येते निर्णीताः, अपरेऽपि यदि स्युः स्तवस्तोत्रादिभिन्नाः सूरिपादाः केऽपि सूचयिष्यन्ति तान् || उपकृता भविष्यामः। 1 के केऽत्र विषयाः कस्मिन् कस्मिन् विषये कानि कानि कथानकानि तदेतत् सर्व विषयानुक्रमादवधार्य धीधनैः, प्रन्थस्यास्याध्ययने वाचने । चानुपेक्ष्या इमे उपयोगिनो विषयाः
२८
॥
अन्यलिङ्गगृहिलिङ्गसिद्धास्त एव येऽवाप्य केवलं नान्त
मुंह दधिकं जीवन्ति .... .... .... दीक्षोपस्थितस्य ये विघ्नकरास्तेषां पुरतो दीक्षाप्राहकेण
वाच्यं मायावचनमपि
प्रमादबाहुल्येऽपि नाधुना सर्वथा चारित्रवदभावः .... सिद्धसाधुः श्रीहरिभद्रसूरिशिष्यः (अत्र विभावनीयमिदं
यदुत श्रीमद्भिःसिद्धर्षिभिरेवोपमितौ स्वबोधावसरे श्री७ | मतां हरिभद्रसूरीणामतिव्यवहितकालभवत्वमाख्याय
Jain Education
on
For Private & Personel Use Only