SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ १४९ प्रान्तेऽपि तदीयश्रीललितविस्तराजन्यबोधान्वितता खस्याख्यायि, तेन तद्न्थजन्य बोधावाप्तेः शिष्यगुरु भावता असमानकालीनता च द्वयोरप्युपपद्यत एव) मिथ्यात्वस्थानेषु लौकिकलोकोत्तरदेवगुरुगतानि विवि धानि मिथ्यात्वस्थानानि, ऐहलौकिकार्थमपि माननायां मिथ्यात्वसाधनं च .... प्रविजिपुणा च भार्या साधानाऽपि स्यात् मोच्यैव .... ज्ञानपञ्चम्यां पुस्तकादीनां वस्त्रगन्धकुसुमोचयैरर्चनं .... पिष्टस्य मासभेदेन सचित्ततादिकालमानं .... .... गृहस्थस्यापि यावज्जीवं ब्रह्मचर्यस्याभ्युपगमः .... | 'परवाया' इत्यस्य विवरणस्यावलोकनात् संस्कृतभाषायाः सकाशात् गौरवमर्थमाश्रित्य प्राकृतभाषायाः स्पष्ट प्रतिभापथमागमिष्यति .... ... अधिकरणानां व्युत्सर्जने तज्जन्यपापबन्धाभावः अन्यथा तु बन्ध एव . .... .... .... .... ३२ श्रावकाणां कृतसामायिकानामपि श्रवणं पठनं प्रच्छनं वा, तेन येऽधुना अविरतिजम्बाले निमजयन्ति श्रावकान् व्याख्यानश्रवणागतान तेऽविरतिपक्षगा एव, न च तेषां पक्षपाति वचनमेकमपि शास्त्रीयं, स्याचेदाविर्भाव्यं तैः पौषधं पर्वानुष्ठानमित्येतद्व्युत्पत्तिमात्र, प्रवृत्तिस्तु आहार८५ त्यागादौ, तेनापर्वसु पौषधस्य निषेधकानां गतिः का?, व्यतिरिच्याग्रहं न किश्चित् वाक्यं निषेधकमपर्वसु पौषधस्य, समयोगक्षेमत्वाद्वाऽपर्वसु न कार्योऽतिथि संविभागः, पौषधवत्तत्राप्यविधिप्रसक्तेः .... देवादिषु सम्यक्त्वाद्यर्थ बहुमानादिकरणे न मिथ्यात्वं, प्रत्युत देवागममसत्यमभिधायासत्यमर्थ पुष्णतां त्रि१२८ । __ स्तुतिकानां तदेवावश्यं .... .... ... १६२ JainEducation international For Private Personel Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy