________________
श्राद्धप्रति०सूत्रम्
॥१६८॥
मपि करिष्यध्वे तदा तत्कालं फलमपि लप्स्यध्वे, केवलं दास्यादिस्तन्यपानादिना मनिर्वाहमात्रमेव कुरुत २९गाथायावता जीवामि, न त्वधिकं, मा च मत्तो मत्तोद्वातादिव भैष्ट, भीषणत्वं ह्याज्ञातिक्रमे एवं मम नरदेवस्येवा यां पोषधे न वन्यथेति, ततश्चमत्कृताः पित्रादयस्तथैव तमनुवर्तन्ते मात्रादयोऽपि नाधिकं लेहं दर्शयन्ते, अन्यदा प्राति-15 इभ्यद्वयवेश्मिकी वपुत्रं नवनवोल्लापैः क्रीडयन्तीं दृष्ट्वा तन्मात्राधिकरलेहोल्लासप्रवृत्त्या रभसवृत्त्या यावता सायंकाले
ज्ञातं क्रीडनार्थ स बालकः खांकपालीसङ्गशाली क्रियते स्म तावता स राक्षस इव रौद्रतामुन्मुद्रयन्नमुद्रकोपसमुद्रः प्रसह्य स्वं विमोच्य पइयत रे ! मदाज्ञालोपफलमित्यादि विब्रुवन्निययौ निजनिकेतनात्, यावच्च जनकाद्यैर्जातात्यन्तभयैभृशं सानुशयैरनुनयार्थं तमनुगम्यते स्म तावद्भूत इव तिरोभूतः स कापि ततः किमिदमत्याहितमित्यादिवादिषु पित्रादिपु क्षणान्तरे घोरान्धकारप्रसरे प्रविशन्ति स्म तद्वेश्मान्तः सन्नद्धा उदायुधास्त्रैलो-18 क्यकुटाका इव केचिल्लुण्टाकाः, विलुण्टयन्ति स्म च सस्मयाः वर्णमण्यादिसारं, बहिर्निर्यान्तेषु च यावज्जनकादयः शून्यहृदया इतस्ततो भवनान्तर्भमंति गतस्थितप्रेक्षार्थ प्रेक्षन्ते तावत्तमर्भकं पालनकगर्भगतं हसन्तं,क्षमयन्ति स्म ततस्तं प्राञ्जलयः सकला अपि प्रसादयन्ति स्म च सादरं तत्तद्वचोभिरुचितैरभिरुचितैश्च, तं व्यतिकरं चित्रकरं समाकर्ण्य क्षमाधनो धन्यश्रेष्ठिनमाह्वाय्य पर्षदन्तस्तत्सुतोदन्तमप्राक्षीत्, सोऽप्याचख्यौ यथास्थितमेव तं, ततः कौतुकात् कुमारं तत्राकारयाञ्चकार नरेश्वरश्रेष्ठः श्रेष्ठिना, श्रेष्ठ्यपि खगृहं गत्वा नृपादेशखरूपं प्ररूपयाञ्चकार कुमाराय, कुमारोऽपि किं मामाकारयतीति ललाटतटारोपितभ्रकुटिः खयमुत्तालचल
Jain Education
anal
ION
For Private Personal Use Only
Amjainelibrary.org