________________
श्राद्धप्र-निर्जल एवोपवासो विधेयः, तदशक्ती सजलोपवासाचामाम्लाद्यपि कृत्वा पर्वसु पौषधवतं स्वीकार्यमेव, शाया ति०सूत्रम् प्रायः सर्वसावद्यव्यापारवजनेन बहुफलत्वात् , यत:-"सामाइअपोसहसंठिअस्स जीवस्स जाइ जो कालो याहिती
सो सफलो बोद्धबो सेसो संसारफलहेऊ ॥१॥” पर्वत्वं च द्वितीयापञ्चम्यादेरपि, यतः-"बीआ पंचमिअट्टमिSTER ॥१६४॥
| एगारसि चउद्दसी पण तिहीओ। एआउ सुअतिहीओ गोअमगणहारिणा भणिआ॥ १॥ बीआ दुविहे धम्मे पर्वत्वं |पंचमि नाणे अ अट्ठमी कम्मे । एगारसि अंगाणं चउद्दसी चउद्दपुवाणं ॥२॥” भगवद्वचोऽप्येवं श्रूयते-"भयवं बीअपमुहासु पंचसु तिहीसु विहिअं धम्माणुट्ठाणं किंफलं होइ ?, गोअमा! बहुफलं होइ, जम्हा एआसु तिहीसु पाएणं जीवो परभवाउअं समजिणइ तम्हा तवोविहाणाइ धम्माणुट्ठाणं कायजम्हा सुहाउअं समजिणई"त्ति, पञ्चम्याश्च पर्वत्वं महानिशीथेऽप्युक्तं-"संते बलविरियपुरिसकारपरक्कमे अहमिचउद्दसीनाणपंचमीपज्जोसवणाचाउम्मासिएसु चउत्थट्ठमछठे न करिजा पच्छित्त"मिति, निशीथचूर्णावपि-"पुन्निमाए पंचमीए दसमीए एवमादिएम पवेसु पज्जोसवेअवंन अपव्वेसु"त्ति, एकोनविंशपञ्चाशकवृत्त्यादिष्वप्यनेकग्रन्थेषु | पञ्चमी भणिताऽस्ति, नन्वेवं सति त्रिपर्वी चतुष्पर्वी पञ्चपर्वी षट्पर्वी वा तपःशीलादिनाऽऽराधनीया?, उच्यते खशक्त्यपेक्षं सर्वा द्वे एकां वा तामाराधयतां न कश्चिद्दोषः, ननु 'चाउद्दसमुद्दिट्टपुषिणमासिणीसु पडिपुण्णं
॥१६४॥ |पोसहं अणुपालेमाणा' इत्युक्तं सूत्रकृदङ्गादौ श्रावकवर्णके, तद्व्याख्या चैवं-चतुर्दश्यष्टम्यौ प्रतीते उद्दिष्टासु-18 महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु पौर्णमासीषु तिसृषु चतुर्मासकसम्बन्धिनीष्वित्यर्थः,
Jain EducatioriAllional
For Private Personal use only
www.jainelibrary.org