SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र-12 खगृहे वासकाद्यनुज्ञा ९, 'पादपतनं प्रणामादिगौरवम् १०, 'आसनं' विष्टरदान ११, 'गोपनं' चौरापहवः १४गाथाति सूत्रम् १२, खण्डखादनं' खण्डमण्डकादिभक्तप्रयोगः १३, 'माहराजिकं' लोकप्रसिद्धं १४, ‘पद्यान्युदकरज्जूनां यां स्थूला प्रदान'मिति प्रक्षालनाभ्यगाभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यं-उष्णजलतैलादि दत्ताती॥७२॥ तस्य १५, पाकाद्यर्थ चाग्नेः १६, पानाद्यर्थं च शीतोदकस्य १७, चौराहृतचतुष्पदादिवन्धनार्थं रज्ज्वाश्च प्रदानं १८ ज्ञानपूर्वकमिति सर्वत्र योज्यम् , अज्ञानपूर्वस्य निरपराधत्वादिति चौरप्रसूतिस्वरूपम् , एतद्तनिर्वाहश्च व्यवहारशुद्ध्यैव स्यात्, सा च मनोवाकायावक्रतारूपा, तदुपायादिविस्तारो मत्कृतश्राद्धविधिप्रकरणवृत्तज्ञेयः, अस्य फलं सर्वजनविश्वाससाधुवादसमृद्धिवृद्धिस्थैर्यैश्वर्यस्वर्गादि, यवादि-"खित्ते खले अरन्ने दिया य राओ व सत्यघाए वा । अत्थो से न विणस्सइ अचोरिआए फलं एअं॥१॥ गामागरनगराणं दोणमुहमडंबपट्टणाणं च । सुइरं हवंति सामी अचोरिआए फलं एअं॥२॥” एतद्रूतस्यानुपादाने मालिन्याशपादने वा दौर्भाग्यं दास्यं गच्छेद् दारिद्यदुर्गत्यादि, उक्तमपि-"इह चेव खरारोहणगरिहाधिक्कारमरणपज्जंतं । दुक्खं तक्करपुरिसा लहंति निरयं परभवंमि ॥१॥ नरयाओ उवद्या केवहा कुंटमंटबहिरंधा । चोरिकवसणनिया हुति नरा भवसहस्सेसु ॥२॥” इति चतुर्दशगाथार्थः ॥१४॥ अत्र व्रते पितापुत्रयोर्वसुदत्तधनदत्तयो-IS॥७२ ।। ज्ञातं, तचैतत्पोअणपुरंमि नयरे, नयरेहापत्तवित्तहिअपउरे । पउरेहिं गुणगणेहिं जुत्तो जिअसत्तु निव आसी ॥१॥ For Private & Personal Use Only jainelibrary.org Jain Educatio n
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy