________________
श्राद्धप्र
यथा दशार्णभद्रस्य सर्वपरमा श्रीवीरं विवंदिषोः १, रसेषु-मधुरान्नपानादिषु गाय रसगौरवं महादोषाय | ३५गाथातिसूत्रम्
यथा मथुरामङ्वाचार्यादेः, स हि बहुश्रुतो रसलौल्यान्नित्यवासी मृत्वा पुरनिर्द्धमने यक्षोऽजनि २, मृदुश-शयां वन्दन.
प्यासनादीन्द्रियार्थासक्तिः सातगौरवं दुर्गतिपाताय यथा शशिराजादे, स हि देहलालनकरसस्तृतीयनरकं तशिक्षा॥१९२॥ गतः ३, ततो वन्दनं च व्रतानि चेत्यादि द्वन्दस्तेषु, तथा सञ्ज्ञा-आहार १ भय २ मैथुन ३ परिग्रह ४ रूपाश्च- गौरवसं.
तस्रो दश वा पञ्चदश षोडश वा प्रोक्ताः श्रुते, तत्र दशसञ्ज्ञा यथा-'आहार १ भय २ परिग्गह ३ मेहण ४ाज्ञाकषायसतह कोह ५ माण ६ माया य७।लोभ ८ लोगो ९ हसन्ना १० दसभेआ सवजीवाणं ॥१॥” एता दशापि द्वीन्द्रि-दण्डप्रति. ६ यादीनां प्रायः प्रतीताः, एकेन्द्रियाणां तु भाव्यते-तत्राहारसञ्ज्ञा वनस्पतीनां जलाहारत्वात् १, भयसञ्ज्ञा &
छेदार्थमुपस्थिते सूत्रधारादौ वृक्षाणां कम्पदर्शनात्सङ्कोचनिकायाश्च भयेन सङ्कचनात् २, परिग्रहसञ्ज्ञा वल्लीभिवृक्षादीनां वेष्टनात् ३, मैथुनसञ्ज्ञा कुरुबकाशोकादीनामङ्गनाऽऽलिङ्गनपादप्रहारादिभिः पुष्पोद्गमात्, ऊचुश्च"कुरुबयतरुणो फुलंति जत्थ आलिंगणेण(णाणि) तरुणीणं शतरुणिपयोहरतुट्ठा असोअतरुणोवि विअसंति२॥१॥ तरुणीमइरागंधेण तोसिआ केसरावि कुसुमंति। चंपयतरुणो फुलंति सुराहि जलदोहलेहिंच ४२॥विअसंति तिलयतरुणो तरुणिकडक्खेहि पडिहया जत्थ ५। फुल्लंति विरहरुक्खा सोऊणं पंचमुग्गारं६॥३॥" पारदस्थापि
॥१९॥ सशृङ्गाराङ्गनाताम्बूलरसस्पर्श कूपाद्वहिः समन्तादुत्प्लवनादिश्रवणान्मैथुनसञ्ज्ञा संभवति, क्रोधसञ्ज्ञा पादे || |लग्ने कोकनदस्य कन्दो हुङ्कारान् मुञ्चति ५, मानसज्ञा मयि सत्यां किं लोकदुःखमिति मानाद्रुदन्तीनामौषधी
dedeseccceicercercercerseneceserceroen
Jain Education
For Private Personel Use Only
www.jainelibrary.org