________________
श्राद्धप्र
ति० सूत्रम्
॥ ४० ॥
Jain Education
| गसहसाकारादिना प्राग्व्याख्यातातिक्रमादिना वा सर्वत्रातीचारता विज्ञेया, तत्रानाभोगं-असावधानता सह| साकार:- अविमृश्यकारित्वम्, आहुच - "पुवं अपासिकणं छूढे पायंमि जं पुणो पासे । न य तरइ नियत्तेउं पायं | सहसाकरणमे ॥ १ ॥ एतद्वतं सर्वत्रतादिधर्माणां रहस्यभूतं यतः- “धन्नाणं रक्खट्ठा कीरंति वइओ जह तहेवेत्थ । पढमवयरक्खणट्ठा कीरंति वयाई सेसाई ॥ १ ॥ किं ताए पढिआए पयकोडीए पलालभूआए ? । जं इत्तिअं न नायं परस्स पीडा न कायवा ॥ २ ॥ किं सुरगिरिणो गरुअं जलनिहिणो किं व हुज्ज गंभीरं ? । किं गयणओ विसालं को (उ) अहिंसासमो धम्मो १ ॥३॥” इतिहाससमुचयेऽपि - "सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत ! | सर्वे तीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया ॥ १ ॥” महाभारतादावपि - "यो दद्यात् काञ्चनं मेरु, | कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ! ॥ १ ॥" इत्यादि, तथा - " शतेषु जायते। शूरः, सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥ १ ॥ न रणे निर्जिते शूरो, विद्यया न च पण्डितः । न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ॥ २ ॥ इन्द्रियाणां जये शूरो, धर्मं चरति पण्डितः । सत्यवादी भवेद्वक्ता, दाता भूताभयप्रदः ॥ ३ ॥" अभयदाता च स एव यो यूकालिक्षादिक्षुद्रजन्तूनपि न दुनोति, उक्तश्चेतिहाससमुच्चयादौ - "यूकामत्कुणदंशादीन्, ये जन्तूंस्तुदतस्तनुम् । पुत्रवत्परिरक्षन्ति, ते नराः स्वर्गगामिनः ॥ १ ॥ अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा, समं मृत्युभयं द्वयोः ॥ २ ॥” दयां विना च सर्वेऽपि धर्मा निष्फलाः, पञ्चाग्निसाधककमठतापसादीनामिव, यतः - "मयमंडणं व
tional
For Private & Personal Use Only
१० गाथाया व्याख्याने व
धाद्यति
चाराः
॥ ४० ॥
jainelibrary.org