________________
श्राद्धप्र- तिसूत्रम्
॥१७॥
रप्यत्यन्तचमत्कृतैः कृती स यतिः। प्रणतः प्रणुतश्चोच्चैदस्योरप्यहह सुकृतफलम् ॥१२॥ उर्वीशोऽर्वाग्दिनप-18/२९गाथाटहध्वनिना पर्वघोषणापूर्वम् । पोषधशाले पोषधमाधाद्विधिना कदाचिदथ ॥१३॥ कायोत्सर्ग कृतवान् धृत-12 यां पोषधे वान् सद्ध्यानमेष निशि यावत् । स्मृतवांस्तावत्तस्करमुनिमुच्चैद्यद्भुतं स्मरति ॥१४॥ भावितवांश्च ततोऽसौर इभ्यद्वयश्लाघ्यश्लाघायुजामपि स एव । यः परितापितपौरश्चौरः सन्नाददे दीक्षाम् ॥ १५॥ अहमहह ! मन्दभाग्यः ज्ञातं सम्यग्धर्मखरूपमपि जानन् । त्रिदशाचलचूलामिव मुमुक्षतां न क्षमे धर्तुम् ॥१६॥ धिम् मां कातरमातुरमनसं सांसारिकेषु सौख्येषु । सम्यग्धर्माराधनविमुखं स्पृहयालुममृतसुखम् ॥ १७॥ भवजलधियानपात्रं पात्रं परसंविदां दुरितदानम् !। चारित्रं चिन्तामणिमिव कथमाप्ताऽस्मि रङ्कः सन् १ ॥ १८॥ सैवं शुभभावनया |पावनया घातिकर्ममलहरणात् । केवलमलभत पोषधफलमद्धतमुच्चकैः किश्चित् ॥ १९॥ सन्निहितावहितसुरैः कृतमहिमा स प्रदत्तयतिलिङ्गः। दीक्षितपित्राद्यैः सह सिद्धः प्रतिबोध्य बोध्यजनान् ॥ २०॥ सान्निध्यासा|न्निध्ययोः पौषधादौ, तन्मालिन्ये तदृदृद्धाराधने च । इत्थं श्रुत्वा किञ्चिदुच्चैः फलं भोस्तत्सान्निध्याराधनादौ यतध्वम् ॥ २१॥
॥१७३॥ ॥ इति पोषधव्रते देवकुमारप्रेतकुमारकथा ॥
Jain Education
|
For Private & Personal Use Only
A
ainelibrary.org