________________
श्राद्धप्र- | विजयश्च द्वितीयाया, नाम्ना धाम्ना जगज्जयन् ॥६॥ दिव्यरूपाद्यरुगुणैः, समं सम्यक्त्वमेतयोः। बाल्येऽपि गाथा ६ तिसूत्रम् प्रागभवात् प्रादुरास कपासरङ्गवत् ॥७॥ तयोस्तुल्याकृतिवयोविद्याशीलगुणश्रियोः। ऐक्यप्रख्यमभूत्सख्यम
सम्यक्त्वे |क्षिभ्यामिव शिक्षितम् ॥ ७॥ यतः-"पाण्योरुपकृति सत्त्वं, स्त्रिया भग्नशुनो बलम् । जिह्वाया दक्षतामक्ष्णोः
जयविजय ॥९॥
कथा सखितां शिक्षयेत् सुधीः॥९॥” पुत्रः प्रकृत्या दुर्मत्याः, श्रीमत्या अप्यथाभवत् । नयधीनयधीराः, पङ्किलोया इवाम्बुजः॥१०॥परभागं प्रजारागं, प्रेक्ष्य सापत्नयोः परम् । ईर्ष्यालरीादुर्वीक्षा, श्रीमतीति व्यचिन्तयत् | |॥११॥ मिथःसङ्गतयोः सर्वमतयोरेतयोः सतोः । राज्याशाऽपि क मे सूनोर्दासीसूनोरिव ध्रुवम् ॥ १२॥ तत्कि-13 18|चिदायतिहितं, करोमीत्यथ तत्कृते । सा परिव्राजिकामेकामावर्जयदनार्जवाम् ॥१३॥ सिद्धचेटकशक्त्याऽथ,
श्रीमत्युक्त्या नृपस्य सा । अन्तःखमं ददौ खमं, राज्याधिष्ठायिकाख्यया ॥१४॥ हत्वा त्वामचिराद्राजन् !, राज्य| मेतो जिघृक्षतः। दुर्जयो जयविजयौ, दैत्याविव नवोत्थितौ ॥१५॥ तदुच्छेद्याविमौ विन्द्याः, सपद्यात्मभुवावपि । दुष्टत्रणाविव घृणा, का चिन्त्या स्वकघातके ? ॥१६॥ प्राच्यप्राज्यानुरागेण, तव राज्यादिदेव्यहम् । हिता हितावह वच्मि, यथोचितमथो कुरु॥१७॥ स्वमतोऽस्माद्तस्वानः, श्रीमत्याऽभ्येत्य भृपतिः। ज्ञप्तस्तथैव खस्वप्नोपलम्भोदम्भिधीरहो! ॥ १८॥ तत्संवादोद्भवभूरिविषादो मेदिनीश्वरः। सतामुचितया चित्ते, चिन्तयामास चिन्तया ॥१९॥ सत्तमत्त्वसमेताभ्यामेताभ्यामेतकत्कथम् । संभवेत् पुष्पदन्ताभ्यामिवान्धतमसोद्गमः ? ॥२०॥ अखप्रदत्तखपश्च, | नैव मिथ्याऽऽसवाक्यवत्। तत्किं कर्ताऽस्मि हा हंत!, सुतौ हन्तास्मि वा कथम् ? ॥२१॥ विषवृक्षोऽपि संवद्धये, खयं
यविजयौ, देवाखम, राज्यासकामावर्जयदा
Jain Education
2
Lational
For Private Personel Use Only
HOMyjainelibrary.org