SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ वा सम्यक्त्वम् , उक्तञ्च-"अरिहं देव सुसाहुणो जिणमयं मह पमाणं । इचाइ सुहो भावो सम्मत्तं बिंति जगगुरुणो ॥१॥” सम्यक्त्वं चाहद्धर्मस्य मूलभूतं, यतो द्विविधत्रिविधेनेत्यादिप्रतिपत्त्या श्राद्धद्वादशवतीं सम्य क्त्वोत्तरगुणरूपभेदद्वययुतामाश्रित्य त्रयोदश कोटिशतानि चतुरशीतिकोट्यो द्वादश लक्षाः सप्तविंशतिःसहस्रा|णि द्वे शते च व्युत्तरे भङ्गाः स्युः, एषु च केवलं सम्यक्त्वं प्रथमो भङ्गः, सम्यक्त्वं विना च नैकस्यापि भङ्गस्य सम्भवः, अत एवोक्तम्-"मूलं दारं पइटाणं, आहारो भायणं निही । दुच्छक्कस्सावि धम्मस्स, सम्मत्तं परिकित्तियं ॥१॥” एतत्फलं चैवमाहुः-"अंतोमुहुत्तमित्तंपि फासिजेहिं हुज सम्मत्तं । तेसिं अवड्डपुग्गलपरिअहो चेव संसारो॥१॥ सम्मद्दिट्टी जीवो गच्छइ निअमा विमाणवासीसु । जइन विगयसम्मत्तो अहव न | बद्धाउओ पुर्खि ॥ २॥ जं सक्का तं कीरइ जं च न सकइ तयंमि सद्दहणा । सद्दहमाणो जीवो वच्चइ अयरामरं ठाणं ॥३॥” सम्यक्त्वे जयविजयनृपकथा, सा चेयम्-अत्राभूगरते भूरिभूतिभिर्भरितेऽभितः । स्वःस्पर्द्धिऋद्धि|भिर्विश्वानन्दि नन्दिपुरं पुरम् ॥१॥ दौःस्थ्यदौर्भाग्यदुर्भिक्षदुःखक्षयभयादयः । [दौःस्थ्यादीनामेव यत्र, सर्व-11 सम्पत्पदेऽभवत् ] सर्वसम्पत्पदे यत्र, दौःस्थ्यादिष्विव जज्ञिरे ॥२॥ अमात्रशात्रवत्रासी, तत्रासीद्धर्मनामभृत् ।।। क्ष्माभृद्धर्मनयैश्वर्यसम्पदा प्रियमेलकः ॥३॥ यजैत्रयात्रासु चमूसमुत्थितै, रजोभरैः सप्रसरैः पुरःसरै विभाव्य भाव्यर्थमिवादितोऽप्यलं, मालिन्यमानीयत विद्विषां मुखे ॥४॥ मुख्याऽमुष्याऽग्रमहिषी, विदुषीभूय-11 मीयुषी । श्रीकान्ताऽन्या च श्रीदत्ता, श्रीमती च तृतीयका ॥५॥ जज्ञे मान्यः सुमनसामाद्यायास्तनयो.जयः। -- Jain Education Arational For Private & Personel Use Only S w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy