________________
मिथ्या
श्राद्धप्र
तारो-दर्भिक्षारण्यादौ सर्वथा निर्वाहाभावः ६, एवंविधेऽभियोगे तथा 'नियोगे' श्रेष्टिमन्त्रिपदादिरूपेऽधिकारे।। तिसूत्रम्
च सति शेषं प्रग्वत् , एवं दर्शनातिचारमाश्रित्येयं गाथा व्याख्याता, यद्वा सामान्येनैव व्याख्यायते-यथाऽना- विचैत्याभोगेन गृहाहादिष्वागमननिर्गमनस्थानादिना योऽतिचारः, प्रयोजने सत्यप्यसावधानतया गमनागमनादेः दोगमना| पञ्चेन्द्रियादिवधहेतुकत्वस्यापि सम्भवेन श्राद्धानां निषिद्धत्वात् , तथा राजाद्यभियोगे सति स्वनियमखण्डनादौ | दि गाथा नियोगे च पापमये योऽतिचारः, शेषं तथैव, ज्ञानातिचारमाश्रित्य व्याकृतायाः पाश्चात्यगाथाया अप्येवं सामान्येन व्याख्या संभवतीति पञ्चमगाथार्थः॥५॥ सम्प्रति सम्यक्त्वातिचारपञ्चकं प्रतिक्रामति
संका १ कंख २ विगिंछा ३ पसंस ४ तह संथवो कुलिंगीसु ५।
सम्मत्तस्सइयारे पडिकमे देसि सवं ॥ ६ ॥ IT 'संका कंखेति तत्र दर्शनमोहनीयकर्मोपशमादिसमुत्थोऽर्हदुक्तजीवादितत्त्वसम्यश्रद्धानरूपः शुभ आत्म
परिणामः सम्यक्त्वं, यदाहुः सिद्धपञ्चाशिकासूत्रवृत्तिसिद्धमाभृतवृत्तिधर्मरत्नवृत्तिकर्मग्रन्थसूत्रवृत्तिदिनकृत्यव-19 त्तिप्रभृतिग्रन्थग्रथनकलानर्तकीनाट्याचार्याः पूज्यश्रीदेवेन्द्रसूरिवर्याः “जिअ १ अजिअ २ पुन्न ३ पावा ४ सव५ संवर ६ बंध ७ मुक्ख८ निजरणा ९। जेणं सद्दहइ तयं सम्मं खइगाइवहुभेअं॥१॥” अन्यत्रापि-"जीवाइ| नवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंते अयाणमाणेवि सम्मत्तं ॥१॥" तत्त्वत्रयाध्यवसायो
Jain Education
tonal
For Private 8 Personal Use Only
jainelibrary.org