SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र गां राजा, नर्तकीवदर्तयत् । भो भद्र ! ते मया देया, कन्या काऽत्र विचारणा?॥१२॥प्राच्याः प्राणाः प्रति-सम्यक्त्वाति.सूत्रम् Nष्ठायाः, पुंसः सत्यैव गीधुवम् । तत्तस्यै किं न कः कुर्याद्विशिष्य च महाशयः॥ ९३ ॥ तदर्थमेव पित्रायैः, श्री-12 धिकारे ६ रामो बनवासकृत् । न न्यवारि हरिश्चन्द्रेणाप्यकारि कुकर्म तत् ॥९॥ इत्थं प्रभाष्य वैभाष्यमनपेक्ष्य कनी ददौ।।गाथायां ॥१५॥ यद्भविष्यः श्राग भविष्यत्श्रिये तस्मै श्रियं तु सः ॥ ९५ ॥ कन्या कन्याजनन्याद्यैरप्यमानि तथैव तत् । अहोजयविज वचननिर्वाहमहोत्साहो महात्मनाम् ॥ ९६ ॥ तूर्णसम्पूर्णतत्तापरीक्षः स सुपर्ववत् । रूपव्यक्ति स्वशक्तिं च, 15 यकथा व्यक्तीकर्तुमथाब्रवीत् ॥ ९७॥ एनामनेन रूपेण, भूप! रूपरखनी कनीम् । पाणी कुर्वे कथं कुर्वे, तत्कथञ्चित्सुरू-12 पताम् ॥९८॥ अभीष्टसाध्यसिद्धिश्च, साहसादेव देहिनाम् । येन निर्लक्षणोऽपि स्यावात्रिंशल्लक्षणाधिकः ॥१९॥ यत:-"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् | ॥ २० ॥” सत्त्वमादृत्य तज्जात्यहेमवद्ध हिसात्कृतम् । दाग नेष्येऽहं निजं देहं, निःसन्देहं परां श्रियम् ॥१॥18 इत्युक्त्वा सजिकां कृत्वा, सत्त्वाच्यः सकलेष्वपि । पश्यत्सु विस्मयभयखेदोदयदयादिभिः ॥२॥ ज्वालाजटाले ज्वलने, स पपात पतङ्गवत् । तत्क्षणान्निर्ययौ चोचैर्दीप्रश्चित्रं पतङ्गवत् ॥३॥ युग्मम् ॥ माहात्म्येन महौषध्या, न दग्धः खल्पमप्ययम् । जज्ञे मणीमहिम्ना च, दिव्यप्राक्तनरूपभृत् ॥ ४॥ अथोचैर्विस्मितैः क्लप्तस्मितैः क्षितिभृ- ॥१५॥ दादिभिः। सोऽनुयुक्तः सनिबन्धं, यथास्थितमचीकथत् ॥५॥ मन्त्रशत्युक्तितः किन्तु, महामणिमहौषधीम् । सुधीः संगोपयामास, तयो रक्षा तथैव हि ॥६॥ ततः प्रमोदमेदखी, मेदिनीमान् महामहैः । तेनोद्वाह्य व्यधा Jain Education a For Private & Personel Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy