________________
दिव्यभोगिनी भोगिनी कनीम् ॥७॥ शतं मतङ्गजान् विश्वाद्धतानश्वान् सहस्रशः। कृती वितीर्णवांश्चास्मै, सौधागण्यधनाद्यपि ॥८॥ भोगिन्या सह भोगीन्द्रः, स नरेन्द्रमहाग्रहम् । अवाप्य चित्रं तत्रोच्चश्चिरं खैरं व्यलालसीत् ॥९॥ मुदा कदाचिदश्वीयाद्याडम्बरपुरस्सरम् । क्ष्माकान्तमिव तं यान्तमाक्रीडं क्रीडनेच्छया ॥१०॥ प्रेक्ष्य साक्षेपमपाक्षीत् , पद्माक्षी तत्र कामपि । वास्तव्यां काऽप्यवास्तव्या, क एष सखि ! गच्छति ? ॥११॥ युग्मम् ॥ ढक्केव गाढशब्दा साऽप्यशब्दायत तां प्रति । तत्तदाश्चर्यनिर्माता, जामाताऽयं महीपतेः ॥१२॥ त्रपाकृत्तन्निशम्यैष, सुमना व्यमनायत । परं परिभवस्थानमभिमानवतां ह्यदः ॥१३॥ यत:-"उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैरधमाधमाः॥१४॥" तत एव ततः पश्चानिवृत्तः स सुवृत्तहृत् । सौधं प्राप्तः प्रतप्तः सन्तचेतस्यचिन्तयत् ॥१५॥ न सर्वथाऽत्र मे स्थातुं, युक्तं नापि |जयापुरीम् । तद्भातृविजयोपान्तं, यामि कामितमुच्चकैः ॥१६॥ ममानर्जितराज्यस्य, प्राज्यराज्यजुषाऽमुना । संयोगः किंगुणो यद्वा, ग्रहस्येव विवस्वता ॥१७॥ तत्प्राज्यराज्यमर्जित्वा, जित्वाऽरीन् परमर्द्धिमान् । गन्ताऽस्मि भ्रातुरभ्यर्णमेवं स्याद्गौरवं ध्रुवम् ॥१८॥ मदशप्राप्तराज्योऽपि, गुणैः प्राज्योऽपि सोऽन्यथा । मां न सन्मानयेजातु, निश्वा (धा) ने नहि नात्रकम्॥१९॥ध्यात्वेति राज्यमन्त्रं स, स्मरन्नप्यस्मरन्निव । सम्यग् न सस्मार विस्मारणात्तत्तत्म मादतः॥२०॥ पदे पदे लीलया स्यादतप्रत्यागतं विदाम् । विदांवरस्याप्यस्यासीन्न तदा तत्कथञ्चन ॥ २१ ॥ हृत्वेदवेदनामेदव्यभूद्धष्टपदः स तत् । धिक् प्राग्दुष्कर्मसोन्मादप्रमादमदिरान्धताम् ॥ २२॥ सोऽनन्यग-1
Jain Education
For Private & Personel Use Only
Pariw.jainelibrary.org