________________
क्षणमेकं यावद् गत्वा गवेषयामि सम्यक् खरूपं सविवेकं यतः - " अपरिक्खिअ कयकज्जं सिद्धंपि न सज्जणा पसंसंति । सुपरिक्खिअं पुणो विहडिअंपि न जणेह वयणिज्जं ॥ १॥" ततो राज्ञाऽनुज्ञातः समायातः श्रेष्ठिसौघं स धीसखः, नृपभटांश्च तथापतितान् प्रेक्ष्य विशिष्य विषण्णः शङ्काकुलतया श्रेष्ठिश्रेष्ठिप्रियाप्रियालापादिपूर्वं | सौधमध्यमध्यास्य शिशुपार्श्वे निषण्णः, आलापितवांचैवं सप्रणयालापेन पालनकान्तर्मणिकन्दुकोल्लालकं तं बालकम् - अयि ! कोऽयं कुमारेन्द्र ! नरेन्द्र ! नरेषु दुर्निरोधस्तव क्रोधः कोऽयं केशरीन्द्रस्येव तवाचिन्त्यशक्तेगमायुमात्रेष्वेतेषु विक्रमः ?, यतः -“सिंहं करोति विक्रममलिकुलझङ्कारभूषिते करिणि । न पुनर्नखमुखवि लिखि तभूतलकुहरस्थिते नकुले ॥ १ ॥ ततः प्रसद्य सद्य एव विमुञ्चैतान् रङ्कानिव वराकान्, प्रणामान्ता हि महतां कुधः, इयतैव जायते स्म सर्वेषां चमत्कारः, युज्यतेऽथ सर्वथाऽपि कोपापहारः इत्यूचिवांसं सचिवं किञ्चि| द्विहस्य प्रशस्यगिरा शिशुराह महामते । न ह्यस्माकमेतेष्वेष विशेषतः संरम्भः किन्तु मन्तुविधायिनं वसुधातायिनं प्रति, वयं हि तदागमनमार्गमेव विलोकयन्तः स्मः किमिति समिति निर्मितादृतिः क्ष्मापतिरद्यापि चिरयति कस्माद्वा निवार्यते भवताऽप्यमुष्मात्सङ्ग्रामकौतुकात् ? याहि २ द्रुतं नृपतेरुपान्तं त्वरय २ च तदभिमतकृत्यकृते अत इत्यर्भकोक्तिचमत्कृतः कृती कृतवान् वक्रान्तरचारिणीं मनोहारिणीं वाणीं - महानुभाव ! भ्रान्तोऽयं भूकान्तो यद्भवद्वित्तमपि सतीचित्तमिव सुदुग्रहं जिघृक्षते, सम्प्रति च ज्ञातखरूपा डिम्भरूपा अपि तत्रभवन्तो भवन्तो भूपतिनाऽपीत्यनुगृह्या एव खगृह्या इव वयमिति, शावोऽप्युवाच - सचिवेन्द्र ! सुभाषितं
Jain Educatmational
For Private & Personal Use Only
www.jainelibrary.org