________________
लोभतः कतिचित् । कौतुकितयाऽपि कतिचिद्विचेरुरथ ते बहिः पुरतः॥१४॥ पौरजनोऽपि परिश्रुतमनोविनोदैकहेतुतदुदन्तात् । गृनुरुपैत्तत्सार्थे ही ही लोभस्य साम्राज्यम् ॥ १५॥ अतिमहती काऽपि चिता रचिता ज्वलिताऽप्यथो नृपादेशात् । अतिभीषणाऽपि तेषामतितोषकरी भवस्थितिवत् ॥१६॥ भस्मीभवनं निश्चितमनिश्चित दूरतश्च ऋद्ध्यादि । तदपि तदेकाग्रहृदस्तदाऽभवंस्ते भवास्थाऽहो! ॥१७॥ अत एवोक्तम्-"जा दवे होइ मई18 अहवा तरुणीसु रूववंतीसु। सा जइ जिणवरधम्मे करयलमज्झट्टिआ सिद्धी ॥१८॥” पीतासवा इव भवाभिनन्दनास्ते तदाऽतिगार्यवशात् । नवनवघोषैजेघुषुजहषुजहसुश्च नऋतुश्च ॥१९॥ यावदपूर्विकया सर्वे कुर्वन्ति वहिसादथ ते । खवपुस्तावत्कृपया स हरिः परिचिन्तयामास ॥२०॥ कुधिया मया मुधिकया महाननर्थः क एष आरब्धः।नरकेऽपि पापिनो मेक स्थानं निरपराधवधात्? ॥२१॥ शिक्षाऽपि सापराधस्यैव वुधानां हि समुचिता नो चेत् । भव्याभव्यविभागानभिज्ञदावाग्नितुलनैव ॥ २२॥ कोऽत्र ततः सदुपायः स ध्यायति यावतेति तावदवा । कृत्रिमकृतान्तवेत्री जनताश्चित्रीयमाणोऽमुम् ॥२३॥ औत्सुक्यं मा कार्घा हार्षहर्षकृत्फलं प्राप्तम् । यदि वः फलाभिलाषस्तदा मदाख्यातमातनुत ॥ २४॥ विषमोऽस्माकं खामी रीत्यैव हि तत्र युज्यते गन्तुम् । राज्ञः कोऽप्यस्ति मान्यः समं मया यातु तत्प्रथमम् ॥ २५॥ राजा ततस्ततश्च प्रजावजा अथ च धीसखोऽध्या-10 सीत् । आदौ गमने नूनं भावि ममेष्टं फलमनूनम् ॥ २६ ॥ पुरतः सम्पत्प्राप्तौ विपदः प्राप्तौ पुनर्भवेत् पश्चात् ।। धूर्तः कोऽपि हि धीमान् धिया पुमर्थ समर्थयति ॥ २७॥ दाने याने शयने व्याख्याने भोजने सभास्थाने ।।8
Jain Education
For Private Personal Use Only
1OPanelibrary.org