SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति० सूत्रम् ॥ ५६ ॥ करणात् युक्तं वयमागमिष्यामः ॥ ९९ ॥ किन्तु सकृत्तव नेता नेता नः सौहृदं यदि समेयात् । मन्याद्यखिलब| लाढ्यस्तदुचितभक्तिं किमपि कुर्मः || ४०० ॥ अत्रार्थेऽत्यर्थं मयि मुहुर्मुहुः प्रार्थनामिव स कृत्वा । दत्त्वा दिव्यालतिवस्त्राद्यमुवाद सादरहृत् ॥ १ ॥ बह्नयोऽपि दिव्यरूपा धन्याः कन्या इमा हि मम मान्याः । तदिमामेकां परिणय पराणय प्रमदपदमस्मात् ॥ २ ॥ राजन् ! राजाऽमात्यादीनां कन्या यथोचितं देयाः । इयतैव हि मे तुष्टि भर्तृफलं भृत्यकृत्यं यत् ॥ ३ ॥ द्विषां बन्धे वधे युद्धे, दुर्गग्राहे गृहे महे । क्लिश्यन्ते सेवकाः किन्तु, नेतुरेवाखिलं | फलम् ॥४॥ इत्युचिवानहं भोस्तदा नृपाद्यास्त्वया स्यात्प्रेष्याः । भृशमुक्त्वेति विसृष्टः प्रकृष्टबहुमानतस्तेन ॥५॥ आकारणार्थमथ पथदर्शनबहुमान दर्शनार्थं च । प्रजिघाय वैध्यताह्वयमिमं स चात्मप्रतीहारम् ॥ ६ ॥ द्रुतममुनैव तु दैवतशक्त्या निन्येऽहमिह महीश ! ततः । पादावधार्यतां तत्पुरि सन्तो ह्यर्थितार्थकृतः ॥ ७ ॥ तत्संवादि तदानीमवादि तेनापि वेत्रिणाऽभ्यधिकम् । दिव्यनरे वदति यतः कुतस्तमां स्याद्विसंवादः १ ॥ ८॥ अपि धीसखः स धूर्त्तः कुधीसखस्तद्विवेद वेदमिव । मन्त्रं हि सुप्रयुक्तं वेत्तुं ब्रह्माऽपि जिह्मात्मा ॥ ९ ॥ उभयोरपि संवादादिति प्रवादात्कृताशयोन्मादात् । नृपसचिवाद्याः सर्वे गन्तुं तत्रोदसुकायन्त ॥ १०॥ यमनाम्नाऽपि नृणां भीस्तदा तु कुतुकं विवक्षवोऽभूवन् । यमगृहमहमहमिकया नृपादयोऽप्यहह लोभमहः ॥ ११ ॥ प्राग्जातदन्तपातव्यथाप्रथाऽप्यस्य ऋद्धिगृद्ध्यगदात् । प्रत्यग्राऽप्यत्युग्रा कापि समग्राऽपि दूरमगात् ॥ १२ ॥ सज्जीबभूव भूमानथ भूपात्पूर्वमेव सचिवञ्च । सामाजिका अपि मिथस्तथैव दैवप्रहतमतयः ॥ १३ ॥ दिव्यकनीदिव्यबहुद्रव्यविभूषादि For Private & Personal Use Only Jain Educationational १० गाथा यां जीव दयाया हरिबलवृत्तं ३८५-४१३ ॥ ५६ ॥ w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy