________________
श्राद्धप्र
ति०सूत्रम्
॥४१॥
यह लिनाऽतिदर्बलो. हहा ! महाकष्टमराजकं जगत ॥१॥ वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात ।
१०गाथातृणाहाराः सदैवैते, हन्यन्ते पशवः कथम् ? ॥२॥” इति श्रुत्वा स जातकरुणरसः श्रीभोजो नियमितमृगया
या व्याव्यसनः पुरं प्रत्यागच्छन् यज्ञस्थाने स्तम्भनियन्त्रितं छागं दीनं दृष्ट्वा किमेष विब्रवीतीति पप्रच्छ, पण्डितधन- ख्याने वपालः प्राह-वामिन् ! मरणभयात्तं छाग एवं वक्ति-"नाहं वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तु- धाद्यति|ष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न S| चाराः | करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥१॥” राज्ञा किमेतत् ? इति पृष्टः पुनराह-"यूपं छित्त्वा पशून् ||
हत्त्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते खर्गे, नरके केन गम्यते ॥१॥ सत्यं यूपं तपो ह्यग्निः, प्राणाश्च |समिधो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः॥२॥" शुकसंवादोक्तमिदं श्रुत्वा श्रीभोजेनाप्यनुमतं, श्रीहर्षमहाकविनाऽपि यज्ञे हिंसा दोषहेतुर्दर्शिता, यन्नैषधे द्वाविंशे सर्गे षट्सप्ततितमं वृत्तम्-"इज्येव देवव्रजभोज्यऋद्धिः, शुद्धा सुधादीधितिमण्डलीयम् । हिंसां यथा सैव तथाऽङ्गमेषा, कलङ्कमेकं मलिनं बिभर्ति ॥१॥"181 यज्ञहिंसायां रुद्रशर्मविप्रदृष्टान्तः-यथा तत्पुत्रेण यज्ञार्थ छागे नीयमाने ज्ञानिना सोममुनिनोक्तं-"खड्डु खणाविअg| | तई छगल ! तई आरोविअ रुक्ख । इंमजि पवत्तिअ जंन इह काई बुब्बूह मुरुक्ख!॥१॥” इदं श्रुत्वा छागस्य ॥४१॥ जातिस्मरणं, साधुनोक्तं-रुद्रशमा छागवधकस्य पिताऽभूत्तेनेदं सरः खानितं पालौ वृक्षारोपिताः प्रतिवर्ष छाग-1 वधेन यज्ञः प्रवर्तितः, रुद्रशर्मा मृत्वा छागो जातः, पुत्रेण पञ्चसु भवेषु यज्ञे हतः, एष षष्ठो भवः, सम्प्रत्येत
Jain Education
stona
For Private Personal Use Only
jainelibrary.org
101