SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र ति०सूत्रम् ॥४१॥ यह लिनाऽतिदर्बलो. हहा ! महाकष्टमराजकं जगत ॥१॥ वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात । १०गाथातृणाहाराः सदैवैते, हन्यन्ते पशवः कथम् ? ॥२॥” इति श्रुत्वा स जातकरुणरसः श्रीभोजो नियमितमृगया या व्याव्यसनः पुरं प्रत्यागच्छन् यज्ञस्थाने स्तम्भनियन्त्रितं छागं दीनं दृष्ट्वा किमेष विब्रवीतीति पप्रच्छ, पण्डितधन- ख्याने वपालः प्राह-वामिन् ! मरणभयात्तं छाग एवं वक्ति-"नाहं वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तु- धाद्यति|ष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न S| चाराः | करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥१॥” राज्ञा किमेतत् ? इति पृष्टः पुनराह-"यूपं छित्त्वा पशून् || हत्त्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते खर्गे, नरके केन गम्यते ॥१॥ सत्यं यूपं तपो ह्यग्निः, प्राणाश्च |समिधो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः॥२॥" शुकसंवादोक्तमिदं श्रुत्वा श्रीभोजेनाप्यनुमतं, श्रीहर्षमहाकविनाऽपि यज्ञे हिंसा दोषहेतुर्दर्शिता, यन्नैषधे द्वाविंशे सर्गे षट्सप्ततितमं वृत्तम्-"इज्येव देवव्रजभोज्यऋद्धिः, शुद्धा सुधादीधितिमण्डलीयम् । हिंसां यथा सैव तथाऽङ्गमेषा, कलङ्कमेकं मलिनं बिभर्ति ॥१॥"181 यज्ञहिंसायां रुद्रशर्मविप्रदृष्टान्तः-यथा तत्पुत्रेण यज्ञार्थ छागे नीयमाने ज्ञानिना सोममुनिनोक्तं-"खड्डु खणाविअg| | तई छगल ! तई आरोविअ रुक्ख । इंमजि पवत्तिअ जंन इह काई बुब्बूह मुरुक्ख!॥१॥” इदं श्रुत्वा छागस्य ॥४१॥ जातिस्मरणं, साधुनोक्तं-रुद्रशमा छागवधकस्य पिताऽभूत्तेनेदं सरः खानितं पालौ वृक्षारोपिताः प्रतिवर्ष छाग-1 वधेन यज्ञः प्रवर्तितः, रुद्रशर्मा मृत्वा छागो जातः, पुत्रेण पञ्चसु भवेषु यज्ञे हतः, एष षष्ठो भवः, सम्प्रत्येत Jain Education stona For Private Personal Use Only jainelibrary.org 101
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy