SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् ॥२०॥ निगोदादिसूक्ष्मार्थानामश्रद्धाने ३, तथा विपरीतप्ररूपणा-उन्मार्गदेशना, इयं च दुरन्तदुःखहेतुमरीच्यादेरिव, ४८गाथायथोक्तं-"दुम्भासिएण इक्केण मरीई दुक्खसागरं पत्तो। भमिओ कोडाकोडिसागरसरिनामधिजाणं ॥१॥" या व्रताअस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवति ४, ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति ?, अस्तीति भावेऽपि ब्रूमः, गुवादिभ्यः सम्यक सूत्रार्थानवबुध्य गुरव एवमादिशन्तीति धर्मकथने को नाम नाधिकार: ? "पढ प्रतिक्रम्यसुणेइ गुणेइ अ जणस्स धम्म परिकहेई"त्यादिवचनप्रामाण्यात्, तथा चावश्यकचूर्णि:-"सो जिणदाससा स्थानानि वओ अट्ठमीचउद्दसीखें उववासं करेइ पुत्थयं च वाएई"त्यादि अष्टचत्वारिंशगाथार्थः॥४८॥ उक्तं सवि ४९गाथा यां क्षामणं षयं सहेतुकं च प्रतिक्रमणं, सम्प्रत्यनादिसंसारान्तर्गतानां सर्वेषां जीवानां नानाभवेष्वन्योऽन्यवैरसंभवात्तत्क्ष मैत्री च |मणेन प्रतिक्रमणमाह खामेमि सवजीवे, सत्वे जीवा खमंतु मे । मित्ती मे सवभूएसु, वेरं मज्झ न केणई ॥ ४९॥ 'खामेमी ति 'क्षमयामि' मर्षयामि सर्वान् जीवाननन्तभवेष्वज्ञानमोहावृतेन पीडितानहं, सर्वे जीवाः | 'क्षमन्तु' मर्षन्तु दुश्चेष्टितम् , एतावता मामाश्रित्याक्षान्तिहेतुकस्तेषां कर्मबन्धो मा भूदिति कारुण्यं सूचितं, | हेतुमाह-यतो मैत्री मे 'सर्वभूतेषु' सर्वसत्त्वेषु, 'वैरम्' अप्रीतिर्मन न केनचित्प्राणिना सह, कोऽर्थः ?-मुक्तिलाभ-11 ॥२०॥ हेतुभिस्तान् सर्वान् यथाशक्ति मुक्तिं लम्भयामि, न च केषाश्चित्तद्विघ्नकृतामपि विघाते वर्तेऽहं, न च निन्द-15 Join Educati o nal For Private & Personal Use Only Naw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy