________________
कादीनपि द्वेष्मि, ज्ञाततत्त्वत्त्वात् उक्तं हि ज्ञानाङ्कुशे - "मन्निन्दया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि पुरुषाः परितुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ १ ॥" मैत्रीस्वरूपं चैवमाहु: - " मा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मति| मैत्री निगद्यते ॥ १ ॥ " वैरं च स्वल्पमप्यनल्पानर्थकृद्भवद्वयेऽपि, तन्त्रात्र कौरवपाण्डवादीनामिवाष्टादशाक्षोहिणीक्षयादिहेतुश्चेटकको णिकयोरिव वा, यदुक्तं पञ्चमाङ्गादिसंवादि - "चेडयकोणिअझुज्झे चुलसी छन्नउअ लक्ख | मणुआणं । रहमुसलंमि अ नेआ महासिलाकंदर चेव ॥ १॥ वरुणो सोहम्मंमी तस्स य मित्तो अ माणुसगईए । | नवलक्ख मच्छउ अरे सेसा पुण तिरिअनरएसु ॥ २ ॥ कालादओवि मरिउं चउत्थपुढवीइ दसवि उपपन्ना । तत्तो ते उद्यट्टा सिज्झिस्संति विदेहमि ॥ ३ ॥ तेसिंपि अ जणणीओ वीरसगासंमि पवइआओ । उस्सप्पिणी इमीसे न एरिसो अन्नसंगामो ॥ ४ ॥ परत्र तु वैरं भवपरम्परानुयायि कमठमरूभूत्यादीनामिव, पठन्त्यपि - "वैरवैश्वानरव्याधिवादव्यसनलक्षणाः । महाऽनर्थाय जायन्ते, वकाराः पञ्च वर्द्धिताः ॥ १ ॥” क्षमाप्रधानश्च जैनधर्मः, श्रीवीरजिनेन खयं तथादर्शितत्वात्, 'इच्छामि खमासमणो' इत्यादौ च तस्याः प्राधान्येन भणनात्, अभाणि च - " खंती सुहाण मूलं मूलं धम्मस्स उत्तम खंती । हरइ महाविजा इव खंती दुरिआई सवाई ॥ १ ॥ " समर्थस्य च क्षमा बहुफला, यतः- “दाणं दरिद्दस्स पहुस्स खंती, इच्छानिरोहो मणइंदिअस्स । पढमे
Jain Educatmational
For Private & Personal Use Only
www.jainelibrary.org