________________
श्राद्धप्र
वए इंदिअनिग्गहो अ, चत्तारि एआणि सुदुद्धराणि ॥१॥"क्षमाफलं च कूरगडुकादीनामिव तद्भवेऽपि केवल- ४/५०गाथातिसूत्रम् 18| ज्ञानलाभादि प्रतीतमतः क्षमामादृत्य धर्मार्थिना वैरं त्याज्यमेवेत्येकोनपञ्चाशगाथार्थः॥४॥ सम्प्रति प्रतिक्रम-18 यां उपसंणाध्ययनमुपसंहरन्नुत्तरोत्तरधर्मवृद्ध्यर्थमन्त्यमङ्गलमाह
हारः ॥२०२॥ एवमहं आलोइअ निंदिअ गरहिअ दुगंच्छिउं सम्म। तिविहेण पडिकंतो वंदामि जिणे चउव्वीसं ५०
॥ इति श्रीश्राद्धप्रतिक्रमणसूत्रं सम्पूर्णम् ॥ __ 'एवमह मिति, 'एवम्' अनेन प्रकारेणाहं सम्यग् 'आलोच्य' गुरोर्निवेद्य 'निन्दित्वा दुष्ठ कृतमिति स्वसमक्षं गर्हित्वा-तदेव गुरुसमक्षं जुगुप्सित्वा-धिग् मां पापकारिणमित्यादिना, सम्यगिति सर्वत्र योज्यं, 'दुगुंछिअंइति पाठे तु एवमालोच्य निन्दित्वा गर्हित्वा जुगुप्सितं दुश्चिकित्सितं वाऽतिचारजातं सम्यक् 'त्रिविधेन' मनोवाकायलक्षणेन 'प्रतिक्रान्तः कृतप्रतिक्रमणश्चतुर्विशति जिनान् वन्दे इति प्रान्तगाथार्थः॥५०॥ | अत्राह पर:-इदं प्रतिक्रमणसूत्रं केन कृतम् ?, उच्यते, यथाऽपरप्रतिक्रमणसूत्राणि श्रुतस्थविरकृतानि तथैत- 11॥२०२॥ दपि, यदुक्तमावश्यकवृहद्वृत्तौ-'अक्खरसन्नी तिगाथाव्याख्याने-अङ्गप्रविष्टं गणधरकृतमाचाराङ्गादि, अनङ्गप्रविष्टं तु स्थविरकृतमावश्यकादीनि, अथ श्रावकप्रतिक्रमणसूत्रस्य यद्यार्षत्वं तदा किं न तस्य नियुक्तिभा
Jain Education
a
l
For Private Personal Use Only
ww.jainelibrary.org
10