SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति० सूत्रम् ॥१०२॥ अत्र व्रते धनश्रेष्ठिदृष्टान्तोऽयम् पञ्चमाणुश्रीकाञ्चनपुरे प्राश्चत्काञ्चनर्याऽद्भुतेऽभवत् । प्रकृत्या सुन्दरः श्रेष्ठी, सुन्दरः सुन्दरीपतिः ॥१॥ सजनान-1वते धनश्रेन्दनः श्रीमान्, धनः श्रेष्ठ्यस्य नन्दनः। धनश्रीश्च वधूस्तस्य, धनसारादयः सुताः॥२॥ पितर्युपरते चिन्ता. ष्ठिकथा धनस्याभूद्धनार्जने । गुरी सत्येव निश्चिन्ताः, शिष्या भृत्याः सुताः स्नुषाः॥३॥ सोऽन्येद्यर्निजवित्तस्याशेषस्यै-1 १-१५ क्षिष्ट लेख्यकम् । यावता नवनवतिष्टंकलक्षाणि जज्ञिरे ॥ ४॥ तत्रापि पञ्चपञ्चाशत्प्रमिताः पूर्वजार्जिताः । चत्वारिंशचतुर्युक्ता, लक्षाः पित्रार्जिताः पुनः॥ ५॥ स ततस्तर्कयामास, लक्षमेकं भवेद्यदि । स्वसौधे निदधे कोटीध्वज कोटीशवत्तदा ॥६॥ ततोऽत्यर्थं तदर्थ स, व्यवसायाननेकशः। चकार वत्सरप्रान्ते, पुनर्लेख्यकमैक्षत ॥७॥ यावत्तत्तावदेवैक्ष्य, दध्यावध्यामलुब्धधीः । व्ययो भूयान् ध्रुवमेतन्न किञ्चिद्ववृधे धनम् ॥८॥ व्ययं ततोऽयं सइक्षिप्य, निर्दयं निजधाम्यपि । महाकृपणवत्तस्थौ, जीणेवासाः कदन्नभुग॥९॥ चिरं दरिद्रवहुःखं, सकुटुम्बोऽपि सोढवान् । धनं न त्वधिकीभूतं, कीलितं तु कुकर्मणा ॥१०॥ भूयोऽध्यायदयं भूरि, भक्षयन्ति ध्रुवं धनम् । वणिकपुत्रादयश्चौरास्तत्कुर्वे खयमुद्यमम् ॥११॥ ततोऽवमत्य सोऽत्यन्तप्रवासक्लेशवैशसम् । स्वयं ययौ वणिज्यार्थमप्रमाणक्रयाणयुक् ॥ १२॥ धनलक्षार्जनं कासन, लब्धलक्षः क्रमेण सः । तर्पोत्कर्षाद् व्यव ॥१०२॥ हाद्दूरदूरतरं व्रजन् ॥ १३ ॥ प्रभूतार्जितवित्तश्च, तुष्टचित्तः स्ववेश्मनि । प्राप्तः शुश्राव दुश्चौरोपद्रवं दुःश्रवं जवात् ॥ १४॥ ततः कलत्रपुत्रायैः, सकलैः कलहायितः। सर्वेषामप्यनिष्टोऽभूद्भरिलोभान्न किं भवेत् ॥१५॥ Jain Education a l For Private Personel Use Only IMsjainelibrary.org Tel
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy