SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ यदक्तम्-"अतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्य, चक्रं भ्रमति मस्तके ॥१६॥" लेख्यके च कृते वित्तं, खातपूरितनीतितः । तावदेवाभवद्भाग्यायसं वित्तं यतः स्मृतम् ॥१७॥ ततोऽध्यासीदसौ दुर्धरिश्यन्तर्निधानवत् । निधाय स्वधनं भूयो, धनं भूयोऽर्जिताऽस्म्यथो ॥१८॥यथा न किञ्चिच्चौरादिगो-1 चरे संचरेत् कचित् । विचिन्त्येत्यन्यदा श्रेष्ठी,क्षणदार्द्ध पुराहहिः॥१९॥ पुत्रादेरयविज्ञातं, धरान्तय॑स्य यत्नतः। सारं सारं निजं सारं, प्राग्वत् प्रस्थितवान् श्रिये ॥२०॥ युग्मम् ॥ तच धूर्तेन केनापि, ज्ञातं खातं च भूतलम् ।। आत्तं च जात्यरत्नादि, कर्करक्षेपपूर्वकम् ॥ २१ ॥ प्रभूततरलाभेन, प्रभूततरवस्त्रयुग । प्रभूतहर्षेः सोऽप्यागात्, प्रभूतसमयाद्गृहम् ॥२२॥ यावद्रात्रौ तत्र गत्वा, खनित्वा च तदेक्षत।तावत्कर्करकास्तत्र, वीक्ष्य वैलक्ष्यमीयिवान् ॥२३॥ वस्तूनां विक्रये लक्षा, नवतिस्तु नवाधिकाः । आसन् पलाशे पत्राणि, त्रीण्येवेति स्थितियतः॥२४॥ कस्याप्यविश्वसन सर्व, खं नीत्वा सह सोऽन्यदा । प्राप्तो विदेशे क्रमशः, श्रियमार्जयदीप्सिताम् ॥२५॥ कृतार्थमानीस महासाथै सार्थेशलीलया। प्रत्यागच्छंस्तु लुण्टाकैरलुण्टि चरटै टैः ॥२६॥ सार्थाद्विलुण्ठ्यमानाच, नंष्ट्वा दैववशादयम् । कथश्चिन्निरगाह्याधकरादिव कुरङ्गकः ॥ २७॥ शून्येऽरण्येऽप्यविश्राम, भ्रामं भ्रामं क्रमाच सः । कृतपार्श्वस्थसद्रनयनः स्वगृहमागमत् ॥ २८ ॥ तेषां त्वप्रनरत्नानां, विक्रयान्यक्रयादिना । तावदेवाभवव्यं, तस्य हर्षविषादकृत् ॥ २९ ॥ एवं लोभाभिभूतोऽसौ खकोटीपूरणेच्छया। क्रियासमभिहारेण, व्यवहारेs-10 भवत् परः॥३०॥ कथञ्चिदपि नाशातु, नैवावर्द्धत तद्धनम् । न चोद्वेगमगादेषोऽप्यहो ? तृष्णाग्रहो महान् in Educatio nal For Private & Personal Use Only Pow.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy