SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र 18॥३१॥ व्यचारयनिर्विचारः, सोऽन्यदा सिन्धुयात्रया। मम चिन्तितपूर्तिः स्थाचिन्ताचूर्तिश्च कर्हिचित् ॥३२॥ पञ्चमाणुतिसूत्रम् स्थानान्तरविशेषेण, यद्भाग्यानि फलन्त्यपि । धीजस्यापि हि निष्पत्ती, दृष्टं भूरि भुवोऽन्तरम् ॥ ३३ ॥ किञ्च रत्नाकरः व्रते धनश्रेसेव्यमानो रवान्यनेकशः। यत्नाद्विनाऽपि दत्ते द्राक, सुखरक्ष्याणि तानि च ॥ ३४ ॥एवं विभाव्य सर्वखमादा ष्ठिकथा ॥१.३॥ योदधियात्रया । सांयात्रिक इवामात्रैर्यानपात्रैश्चचाल सः॥३५॥ रत्नदीपं समासाद्य, स क्रमादक्रमादिव । प्राज्ये १६-४६ यथाऽहवाणिज्ये, नैककोटीः खमा मार्जिजतजयत ॥३६॥ मर्मावित्खकदुष्कर्मचकितश्च व्यचिन्तयत् । पोतानां जातुचिद्भङ्गे, मूलखस्यापि संशयः॥ ३७॥ रत्नमेकं कोटिमूल्यं, ऊरुमध्ये क्षिपामि तत् । यथा प्राप्तेऽपि विधुरे, दधे कोटिध्वजं गृहे ॥ ३८॥ एवं विचार्य स्वामूलं, स्वयं धैर्याद्विदार्य सः। रत्नं सयत्नं सङ्गोप्य, ववले स्वावले. पवान् ॥ ३९ ॥ मा भूत् प्रक्रमभङ्गोऽत्रेतीव दुर्वातघाततः। भग्नाः सर्वेऽपि पोतास्ते, पर्पटा इव मुष्टितः ॥ ४० ॥ ४ तृष्णाविडम्बनानीव, द्रष्टुं फलकमाप्य सः। दशदिन्याऽऽसवांस्तीरं, सहमानो महाव्यथाम् ॥४१॥ मूच्छितः। | पतितस्तत्र, तीरे नीरेशितुः खयम् । उजिजीव क्रमेणैष, दृढायपि मृतिः कुतः ॥४२॥ मानसीमथ शारीरी, म-1 हात्ति दुःसहां वहन् । सोऽबम्भ्रमीदरण्यानी, पुलिन्द्र इव मन्दधीः॥४३॥ तद्रनलग्नजीवश्च, जीवन भैक्ष्येण । ॥१०॥ रङ्कवत् । भूयसा रंहसाऽप्यागात्, भूयसाऽनेहसा गृहम् ॥४४॥ द्रव्यनाशादिदुःखानां, सङ्करेऽपि सुबुद्धितः। ऊवन्तगोपितानात्कोटीशो भविताऽस्म्यहम् ॥४५॥ विचिन्त्येति स तद्रत्नं, सक्नः कृष्ट्वाऽतिकष्टतः । हृष्टहदर्शयामास, मूल्यायातुल्यधीजुषाम् ॥४६॥ युग्मम् ॥ सर्वैरपि तदा तज्ज्ञैस्तत्कर्मप्रेरितैरिव । लक्षाणां rocercedeoecenececenece in Educatan i ona For Private & Personel Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy